________________
छट्ठो भवो]
अन्नहा । ता न-याणामि, किंपज्जवसाणो मे एसो अबोहिलाभो" त्ति । भयवया भणियं ।"थेवनियाणो९२ खु एसो; ता अणन्तरभवे चेव भविस्सइ अवसाणं" ति । देवेण भणियं । " भयवं, कुओसयासाओ"। भयवया भणियं । “मूयगावरनामाओ नियभाउणो” त्ति । देवेण ५ भणियं । “भवयं, किं पुण तस्स पढमनाम, केण वा कारणेण इमं से दुइयं” ति। भयवया भणियं । “सुण
पढमनाम से असोगदत्तो; मूयगो पुण इमेणं कारणेणं । इमीए चेव कोसम्बीए अईयसमयंमि तावसो नाम सेट्ठी अहेसि । सो य दाणाइकिरियासमेओ वि १० पमाई, बहुविहवसंपन्नो वि निच्चवावडो'९३ । तओ अट्टज्झाणदोसेण मरिऊण समुप्पन्नो निययगेहमि चेव सूयरो। जायं से पुव्वोवभुत्तपएसावलोयणेणं जाईसरणं५४ । अन्नया य उवट्टिए पिइदिवसए, सिद्धपाए भोयणे, समासन्नाए परिवेसणवेलाए, अवहरियमजा- १५ रमंसाए, सूवयारीए वेलाइक्कमगिहवइभएणं'९५ मंसनिमित्तं पच्छन्नमेव वावाइऊण विससिओ कोलो१६ ॥
तहा कोहाभिभूओ य मरिऊण समुप्पन्नो तंमि . चेव गेहे भुयङ्गमत्ताए त्ति । तत्थ वि तं चेव दट्ठण हम्मियं९७ तं च सूवयारि भयसंभमाभिभूयस्स परि- २० णामविसेसओ समुप्पन्नं से जाईसरणं । विचित्तयाए कम्मपरिणामस्स न गहिओ कसाएहिं अणुगम्पियं च णेणं । पत्थन्तरंमि उवलद्धो सूवयारीए । तओ णाए
१९२ स्तोकनिदानः । १९३ स च दानादिक्रियासमेतः अपि प्रमादी, बहुविभवसंपन्नः अपि नित्यव्यापृतः । १९४ जातिस्मरणम् । १९५ वेळातिकमगृहपतिभवेन । १९६ विशसितः कोलः। छिन्नः सूकरः । १९७ हम्मितां गताम् ।