________________
[समराइचकहाए करणिज । समागया भिक्खावेला। पयट्टो एसो । भणिओ य साहहिं । “पाहुणया तुब्भे, ता अच्छह"त्ति । तेण भणियं । “न अच्छामि, अत्तलद्धिओ अहं, नवरं ठवणकुलाईणि१६५ दंसेह"। तओ दिनो से चेल्लओ, दंसियाणि कुलाणि, वारिओ य णेणं 'एयं पडणीयगेह;६६ मा पविसेजसु' त्ति भणिऊण नियत्तो चेल्लओ७ । पविट्ठो य एसो पढममेव कुमारगेहं । महया सद्देण धम्मलाहियमणेणं । तं च दट्ठण भीयाओ
अन्तेउरियाओ। 'हा कटं, इसी कयत्थिजिस्सइ १६८ १. त्ति चिन्तिऊण सन्निओ य णाहिं 'लहु निग्गच्छसु"
त्ति। तओ अवहीरिऊण बहिराविडं१९ च काऊण महया सद्देण धम्मलाहियमणेणं। एत्थन्तरंमि धम्मलाहसदं सोऊण हम्मियतलाओ पहट्ठमुहपङ्कया समा
गया कुमारया। ढकियं७० दुवारं। अइसएणं वन्दिओ १५ णेहिं साहू। कयं धम्मलाहर्ण । भणिओ य णेहिं । 'भो
पव्वइयगा, नच्चसु' त्ति तेण भणियं । 'कहं गीयवाइएण विणा नच्चामि'। कुमारेहिं भणियं । 'अम्हे गीयवाइयं करेमो'। साहुणा भणियं 'सुन्दरं' ति ।
विसमतालं कयं गीयवाइयमणेहिं । अकुद्धो वि हिय२० एणं कुद्धो साहू। भणियं च णेण । 'अरे रे गोवाल
दारया, इमिणा विन्नाणेण ममं नच्चावेह ' त्ति। एयं सोऊण कुविया कुमारा, साहुताडणनिमित्तं च धाविया अभिमुहं । तेण वि य 'न अन्नो उवाओ' त्ति कलिऊण करुणापहाणचित्तेण निजुद्धवावारकुसलेणं सणियं
१६५ स्थापनाकुलादीन् भिक्षायै प्रतिषिद्धानि कुलानि । १६६ प्रत्य नीकगृहं शत्रुगृहम् । 'चेल्लओ' शिष्यः ( दे. ना. ३. १०.=चिल्ल )। १६८ कदर्थ्यते पीड्यते । १६९ बधिरवृत्ति। १७० पिहितम् ।