________________
छट्ठो भवो] न्तनरवई१६२। तओ अवराजिओ तप्पसाहणनिमित्तं गओ। पसाहिओ एसो। आगच्छमाणेण य मुत्तिमन्तो विय पुण्णोदओ संपत्तो इमेण धम्मारामसन्निवेसे सयलमणोरहचिन्तामणी राहो नाम आयरिओ त्ति। तं च दट्टण समुप्पन्नो एयस्स संवेगो। पुच्छिओ णेण ५ जहाविहं धम्म । कहिओ जहोवइट्ठो परमगुरूहि । पडिबुद्धो य एसो। खओवसममुवगयं चारित्तमोहणीयं । तओ माइन्दजालसरिसं जीवलोयमवगछिय पव्वइओ एसो। करेइ तवसंजमुज्जोयं ॥
अन्नया य गुरुपायमूलंमि अहासंजमं विहरमाणो १० गओ तगरासन्निवेसं। एत्थन्तरंमि समागया तत्थ उज्जेणीओ राहायरियस्स अन्तेवासिणो अजराहुखमासमणसन्तिया गुरुसमीवं साहुणो त्ति । कया से उचियपडिवत्ती । पुच्छिया निरुवसग्गविहारमुजेणीए। कहिओ य णेहिं । “सुन्दरो विहारो; केवलं रायपुत्तो ५१ पुरोहियपुत्तो य अभदया, ते जहोवलद्धीए खलियारेन्ति'६४ साहुणो, तन्निमित्तो उवसग्गो" त्ति ।
तओ एयमायण्णिय चिन्तियमवराजिएण । “अहो पमत्तया समरकेउणो, णेण परियणं पि न नियमेइ। ता अणुन्नविय गुरुं गच्छामि अहमुजेणिं । उवसामेमि २० ते कुमारे, मा संचिणन्तु अबोहमूलाई । संसारवद्धणे य साहुपओसो। अत्थि मे तदुवसामणसत्ती"। तओ अणुन्नविय गुरुं पेसिओ गुरुणा, समागओ उज्जेणिं, पविट्ठो य अजराहुखमासमणगच्छे । कयं से उचिय
___ १६२ प्रत्यन्तनरपतिः । सोमप्रदेशनरपतिः । १६३ उचितप्रतिपत्तिः उचितः सत्कारः । १६४ खलीकुर्वतः खलवद् आचरतः ।