________________
[ समराइञ्चकहाए.
नासन्ति मणुयत्तणं । एवं ववत्थिए अमुणिऊण हैओवाएयाई " अतुलिऊणमप्पाणयं न जुत्तो गिहासमपरिवाओ " ति । धरणेण भणियं । एवमेयं, जं तुब्भे आणवेह । किं तु,
66
५८
५ हेओ गिहासमो मे बुद्धो समणत्तणं उवाएयं । तुला व विवेगो चिय किलेसवसयाण सत्ताणं " ||६६||
66
भयवया चिन्तिये | 'अहो से सउण्णया, मुणिओ णेण जहडिओ संसारो, समुप्पन्ना जिणधम्मबोही । ता पसंसेमि एवं साहेमि य इमस्स इमीए दुलहत्तणं, १० जेण वयंसगाण वि से संबोही समुप्पज्जइ ' । भणियं च णेण । वच्छ, धन्नो तुमं, नायं तए जाणियव्वं, संपत्ता सयललोय दुल्लहा जिणधम्मबोही । ता जहट्टिट्ठीयासेवणेण एयं चैव सफलं करेहि, संसिज्झइ य तुह समीहियं । न खलु अणब्भत्थनिरइयारकुसलमग्गा १५ एवंविहा हवन्ति, अवि य अपरमत्थपेच्छिणो विसयलोलुया य । एयवइयरं ' च निसुणेहि मे चरियं " । धरणेण भणियं ' कहेउ भयवं ' । अरहदत्तायरिपण भणियं ।
१५९
१६०
66
'सुण
अत्थि इहेव वासे अयलउरं नाम नयरं । तत्थ २० जियसत्तू राया, पुत्ता य से अवराजिओ समरकेऊ य। अवराजिओ जुवराया, इयरो य कुमारो | दिन्ना 'इमस्स कुमारभुत्तीए उज्जेणी । एवं च अन्तो कोइ कालो | अन्नया य विथक्को " " समरकेसरी नाम पच्च
५६१
१५८ हेयोपादेयानि अमात्यग्राह्याणि । १२९ अनभ्यस्तनिरतिचारकुशलमार्गाः । १६० एतद्व्यतिकरं एषः व्यतिकरः यस्मिन् तद् । १६१ अभिगतः ।