________________
छठ्ठो भवो] नियमा तत्थारम्भो आरम्भेणं च वडई हिंसा । हिंसाए कओ धम्मो न देसिओ सत्थयारेहिं ।। ६२| पज्जन्ते वि य एसो सम्वेणं चेव जीवलोयंमि । नियमेणमुज्झियन्वो ता अलमेएण पावेणं' ॥२॥ एवं च चिन्तयन्तो पत्तो संजायचरणपरिणामो। गुरुपायमूलमणहं५५ सवयंसो निव्वुइपरं व ॥३॥ अह वन्दिओ य णेणं भगवं सवयंसरण साहू य । तेहिं चिय धम्मलाहो दिन्नो सव्वेसि विहिपुव्वं ॥६॥ उवविट्ठा य सुविमले मुणीण पुरओ उ उववणुच्छङ्गे । अह पुच्छिया य गुरुणा 'कत्तो तुब्भे'त्ति महुरगिरं ॥६५॥ १० ___एवं व पुच्छिए य समाणे जंपियं धरणेण । " भयव, इओ चेव अम्हे । अन्नं च; अत्थि मे गिहासमपरिचायबुद्धी। ता आइसउ भयवं, जं मए कायव्वं" ति। तओ 'अहो से आगिई, अहो विवेगो, त्ति चिन्तिऊण आसयपरिक्खणनिमित्तं जंपियं अरहयत्तेणं। १५ "वच्छ, परिचत्तगिहासमेणं, निब्भच्छिऊण नियनियविसयलालसाइं इन्दियाई, विज्झविय५६ कसायाणलं निरीहेणं चित्तेणं सयलसोक्खनिहाणभूओ संजमो कायव्वो। अन्नहा परिचत्तो वि अपरिचत्तो गिहासमो त्ति । सो पुण अणाइ विसयभावणाभावियस्स जीवस्स २० अञ्चन्तदुक्खयरो। पवजिऊण वि एयं पुव्वकयकम्मदोसेण केइ न तरन्ति परिवालिउं, मुज्झन्ति निययकजे, परिकप्पेन्ति असयालम्बणाइं; विमुक्कसंजमा य ते, आउसो,१५७ न गिही न पव्वइयगा उभयलोगविहलं
१५४ शास्त्रकारैः। १५५ अनघं पापरहितम् । १५६ विष्याप्य । १५७ आयुष्मन् ।