________________
[समराइञ्चकहाए जणणिजणया । परिओसवियसियच्छेहिं कयं णेहिं राइणो उचियं करणिजं । तओ धरणेण सह कंचि वेलं गमेऊण निग्गओ राया ॥
धरणो वि चिरयालमिलियवयंसयसमेओ५० ५ गओ मलयसुन्दराभिहाणं उजाणं । उवलद्धो य नाग
लयामण्डवंमि कीलानिमित्तमागओ कुवियं पियपणइणि पसायन्तो रेविलगो नाम कुलउत्तगो। सुमरियं लच्छीए । चिन्तियं च णेणं । "अहो णु खु एवमपर
मत्थपेच्छीणि कामिजणहिययाई हवन्ति । समागओ १० संवेगं । गओ य उजाणेक्कदेससंठियं असोयवीहियं ।
दिट्ठो य णेण तहियं फासुयदेसंमि वियलियवियारो। सीसगणसंपरिवुडो आयरिओ अरहदत्तो त्ति ॥५५॥ अञ्चन्तसुद्धचित्तो नाणी विविहतवसोसियसरीरो।
निजियसयणो वि दढं अणङ्गसुहसिद्धितल्लिच्छो॥१५६।। १५ तं पेच्छिऊण चिन्ता जाया धरणस्स एस लोयंमि ।
जीवइ सफलं एको चत्तो जेणं धरावासो ॥१७॥ घरिणी अत्थो सयणो माया य पिया य जीवलोयंमि। माइन्दजालसरिसा५५ तहवि जणो पावमायरइ ।।५८॥
जा वि उवयारबुद्धी घरिणीपमुहेसु सा वि मोहफलं । २० मोत्तूण जओ धम्म न मरणधम्मीणमुक्यारो ॥५९।।
सो पुण संपाडेउं न तीरए आसवानियत्तेहिं ।१५१ आसवविणिवित्ती वि य गिहासमं आवसन्तेहिं ॥६०॥
१५० चिरकालमिलितवयस्यकसमेतः । १५१ अनंगसुखा न अंगसुखं शरीरसुखं वर्तते यस्यां सा सिद्धिः तस्यां रतः ‘तल्लिच्छो' तत्परः । १५२ मायेन्द्रजालसदृशा। १५३ अनिवृत्ताः आस्वाः येषां तेः ।