________________
छट्ठो भवो ]
६१
१७२
चेव घेतूण सव्वसंधीसु विओइओ एक्को, १७१ तओ धाविओ दुइओ, सो वि तहेव । तओ दुवारमुग्घाडिऊण गओ साहू । एगत्ते ठिओ सज्झायजोगेणं । इयरे वि निच्चेट्ठा तहेव चिठ्ठन्ति । दिट्ठा परियणेणं, उदपण सिञ्चिऊण ससंभ्रमं वाहित्ता । जाव न जंपन्ति, तओ निवेइयं रायपुरोहियाणं, जहा इमिणा वुत्तन्तेण 'केणइ साहुणा कुमारा एवं कय ' त्ति । तओ ते निरूविऊण आयरियसमीवं गओ राया । पणमिओ य णेणायरिओ, भणिओ य । 'भवयं, खमेह एयमवराहं बालयाणं ' । आयरिएण भणियं । ' किमेयं ति नाव- १० गच्छामि । कहिओ से वुत्तन्तो राइणा । तओ आयरिपण भणियं । ' वीयरागसासण संपायणरइपहावओ विइयपरमत्था परलोयभीरुयत्तणेण य इहलोयसरीरे दढमपडिबन्धयाए खमेन्ति सयलसत्ताणं साहुणो न पुण पाणभरणं ति । तहावि कारणं पइ १५ समायरियं जइ केणावि भवे, तओ पुच्छावेमि साहुणो । सओ आयरिपण पुच्छिया साहुणो । तेहिं भणियं ।
'
भयवं, न अम्हे वियाणामो ' त्ति आयरिएण भणियं । 'महाराय, नेयमिह साहूहि ववसियं ' । राइणा भणियं । ' महाराय, जइ एवं, ता एवं भविस्सइ । २० अत्थि एगो आगन्तुगो साहू; तेणेयमणुचिट्ठियं भवे । राइणा भणियं । भयवं, कहिं पुण सो साहू ' । आयरिपण भणियं । ' दंसेह से तयं ' ।
6
दंसिओ एगेण साहुणा नाइदूरंमि चेव सालत१७१ करुणाप्रधानचित्तेन नियुद्धव्यापारकुशलेन शनैः चैव गृहीत्वा सर्वसंधिषु वियोजितः एकः । १७२ आहूताः (सि. हे. ८. १. १२८ )।