________________
[ समराइञ्चकहाए धरणस्स नाम पि आयणियं ति । परिक्खउ देवो"। राइणा भणियं । “भो भो सेट्ठि, आणेहि धरणं, तुम पि तं महिलियं” ति। पेसिया णेहि सह रायपुरिसेहिं निययपुरिसा। आणिओ य णेहिं हियएणाणिच्छमाणो वि सेट्ठिउपरोहभावियचित्तो धरणो, इयरेहि य भयहित्थहियया'१ लच्छि त्ति। पुलइयाई राइणा, भणियं च ण । “सुन्दरि, दिट्ठो तए एस कर्हिपि सत्थवाहपुत्तो"। तीए भणियं । “देव, न
दिट्ठो” त्ति । तओ पुच्छिओ धरणो। “सत्थवाहपुत्त, १० अवि एसा ते भारिया"| धरणेण भणियं । “देव,
किमणेण पुच्छिएण; सुयं चेव देवेणं, जं जंपियमिमीए"। राइणा भणियं । “ सत्थवाहपुत्त, अओ चेव पुच्छामि"। धरणेण भणियं । “ देव, जइ एवं देवस्स
अणुबन्धो, ता आसि भारिया, न उण संपयं” ति। १५ राइणा भणियं । “एसो सत्थवाहपुत्तो दिट्ठो तए
आसि”। धरणेण भणियं । " देव, एसो चेव जाणइ" त्ति । राइणा भणिओ सुवयणो। “सत्थवाहपुत्त, किं दिट्ठो तुमए एस कहिंपि" । सुवयणेण भणियं । “देव,
मए ताव एसो न दिट्टो" त्ति। राइणा भणियं । २० " होउ, किं एइणा; साहेह तुब्भे, किं एत्थ रित्थ
माणं"। सुवयणेण भणियं । “ देव, एत्थ खलु दससहस्साणि सोवण्णिगाण इट्ठासंपुडाणं, अन्नं पि थेवयं खु सुरितं भण्डं” ति । पुच्छिओ इयरी वि। धर
णेण भणियं । “ देव, एवमेयं"। राइणा भणियं । “भो २५ किपमाणा खु ते संपुडा"। धरणेण भणियं । “देव, न-याणामि"| राइणा भणियं । “कहं निययभण्डस्स
१३१ भयत्रस्तहृदया । हित्थ त्रस्त (दे. ना. ८. ६७.)