________________
छटो भवो]
न य अहं अजोग्गो आचिक्खियव्वस्स, पडिवन्नो य तए गुरु"। तओ 'न जुत्तं गुरुआणाखण्डणं' ति चिन्तिऊण जंपियं धरणेण । “ अज, 'अजस्स आण' त्ति करिय ईइस पि भासीयइ" त्ति । सेट्टिणा भणियं । “घच्छ, नत्थि अविसओ गुरुयणाणुवत्तीए"। धरणेण ५ भणियं । “अज, जइ एवं, ता कुसलं मे भारियाए जीविएणं, न उण सीलेणं"। सेट्ठिणा भणियं । “कहं वियाणसि"। धरणेण भणियं “कजओ”। सेट्टिणा भणियं । “कहं विय"। तओ आचिक्खिओ से भोयणाइओ जलनिहितडपज्जवसाणो सयलवुत्तन्तो। १०
तं च सोऊण कुविओ टोप्पसेट्ठी सुवयणस्स । परिसंठविय धरणं गओ नरवइसमीवं । विन्नत्तो जेण सुवयणं पइ जहट्ठियमेव नरवई । सद्दाविओ राइणा सुवयणो, भणिओ य एसो। “सत्थवाहपुत्त, पभूयं ते रित्थं सुणीयइ । ता फुडं जंपसु, कहमेयं तए विढ- १५ त्तयं १२५ ति। तओ अजायासङ्केण भणियं सुवयणेण । “देव, कुलकमागयं"। राइणा भणियं । “भारिया कह" ति । तेण भणियं । “गुरुविइण्णा'०"। तओ पुलइओ टोप्पसेट्ठी। भणियं च णेण । “ देव, सव्वं अलियं" ति। सुवयणेण भणियं । “किं पुण एत्थ २० सञ्चयं"। सेठुिणा भणियं । “धरणसन्तियं रित्थं भारिया य; एयं सञ्चयं" ति । तओ संखुद्धहियएणं जंपियं सुवयणेण। “भो भो अउव्व जोइसिय, को एत्थ पञ्चओ; रायकुलं खु एयं ।” टोप्पसेट्ठिणा भणियं । “साहारणं रायकुलं; पच्चओ पुण, सो चेव २५ जीवह" त्ति। सुवयणेण भणियं । “महाराय, न मए
१२९ अर्जितम् । १३० गुरुवितीर्णा पितृदत्ता।