________________
छट्टो भवो ] वि पमाणं न-याणासि"। धरणेण भणियं । "देव, एवं चेव ते कया, जेण न जाणामि"। तओ पुच्छिओ सुवयणो। " भद्द, तुम साहेहि"। तेण भणियं । “देव, अहमवि निस्संसयं न-याणामि"। राइणा भणियं । “भो एवं ववत्थिए किं मए कायव्वं" ति। धरणेण भणियं । " देव, थेवमियं कारणं। किं बहुणा जंपिएणं। अविवाउगो'22 अहं एयस्स; ता गिण्हउ रित्थं भारियं च एसो” त्ति। सुवयणेण भणियं । “भो महापुरिस, एयं पि भवओ पहूयमेव, जं मे आलो न दिन्नो" त्ति। धरणेण भणियं । “पसिद्धो अहं आल- १० दायगो"। सुवयणेण भणियं । “जइ न आलदायगो, ता किमेयं पत्थुयं” ति टोप्पसेट्ठिणा भणियं । “अरे रे निल्लज्ज पावकम्म, एवं पि ववहरिलं एवं जंपसि" त्ति । पुणो वि अमरिसाइसएण१४ भणियं टोप्पसेट्ठिणा। “महाराय, किं बहुणा जंपिएण। जइ एयं न १५ धरणसन्तियं रित्थं एसा य भारिया, ता मज्झ सव्वस्ससहिया पाणा नियरणं५ ति। आणवेउ देखो सयले दिव्वे" त्ति । धरणेण चिन्तियं । 'अवहरिओ खु एसो मह सिणेहाणुबन्धेण; ता न जुत्तं संपयं पि उदासीणयं काउं' ति। जंपियमणेण। “देव, जइ २० एत्थ अणुबन्धो तायस्स, ता अलं दिव्वेहिं; अन्नो वि एत्थ उवाओ अत्थि चेव"। राइणा भणियं । “कहेहि, कीइसो उवाओ" त्ति। धरणेण भणियं । “देव, ते मए संपुडा सनामेणं चेव अङ्किय” त्ति। राइणा
१३२ स्तोकं इदं । १३३ अविवादकः । अहं तस्य प्रभुत्वं न विवदामि मम प्रभुत्वं स्थापयितुमित्यर्थः । १३४ अमर्षातिशयेन क्रोधातिशयेन । १३५ 'नियरणं' दण्डः शिक्षा ।