________________
छट्ठी भवो ]
य एसो । इहट्ठिओ चैव जायं पडिवालसु त्ति । पडिस्सुयं धरणेण । गओ हेमकुण्डलो ||
४५
धरणो पुण बाहिरियाए चेव कंचि वेलं गमेऊण पविट्ठो नयरं । दिट्ठो य टोप्पसेट्टिणा । ' अहो कल्लाणागिई अदिपुव्वो एगागी य दीसइ, ता भवि - ५ यव्वं एत्थ कारणेणं ' ति चिन्तिऊण अहिमयसंभास - णपुरस्सरं नीओ णेण गेहं । कओ उवयारो । पुच्छिओ सेट्ठिणा 'कुओ तुमं ति । साहिओ णेण मायन्दिनिवासनिग्गमणाइओ देवउरसंपत्तिपज्जवसाणो निययवुत्तन्तो । समप्पियाई रयणाई | भणिओ य णेण १० सेट्ठी । 'पयाइं संगोवावसु'त्ति । संगोवावियाणि सेट्ठिणा ।।
"
इओ य धरणसमुद्दपडणसमणन्तरमेव समासा - सिया सुवयणेण लच्छी । भणिया य णेण । "सुन्दरि, ईइसो एव संसारो, विओगावसाणाइ पत्थ संगयाई; ता न तए संतप्पियव्वं । न विवन्नो य एस तुज्झ; १५ अवि य मज्झं" ति । तओ नियडिप्पहाणाए बाहजलभरियलोयणं जंपियं लच्छीए । “तर जीवमाणंमि को महं संतावो” त्ति । तओ अइक्कन्तेसु कइवयदिणेसु जाणवत्तसंठियं पहूयं सुवण्णमवलोइऊण चिन्तियं सुवयणेणं । “विवन्नो खु सो तवस्सी, पभूयं च एवं २० दविणजायं, तरुणा य से भारिया रूववई य, संगया य मे चित्तेण; ता किं एत्थ जुत्तं ति । अहवा इयमेव जुत्तं, जं इमीप गहणं ति । को नाम अबालिसो सयमेवागयं लच्छि परिश्चयइ । ता गेण्हामि एयं" । तओ 'परिहाससज्झा इत्थिय ७ त्ति वियङ्कनायगाणुरूवा २५
११७ परिहास साध्याः स्त्रियः ।