________________
४६
[ समराइञ्चकहाए
कया परिहासा, आवज्जियं से हिययं । निविट्ठो घरसिद्दी । अत्तट्ठियं सुवण्णयं ॥ अइक्कन्ता कइवि दिया । समागयं कूलं जाणवत्तं । महया दरिसणिजेण दिट्टो सुवयणेण नरवई । परितुट्टो पसी । 'उस्सुं५ कमेव तुह जाणवत्तं ' ति कओ से पसाओ । गओ जाणवत्तं ॥
एत्थन्तरंमि ' चीणदीवाओ आगयं जाणवत्तं ' ति मुणिऊण निग्गओ धरणो । दिट्ठो य णेण सुवयणो लच्छी य । परितुट्ठो हियपणं, दूमिया लच्छी १० सुवयणो य दिन्नं से आसणं, पुच्छिओ वुत्तन्तं, साहिओ णेणं । तओ सुवयणेण चिन्तियं । अहो मे कम्मपरिणई, अहो मे पडिकूलया देव्वस्स । केवलं कयमकजं, न संपन्नं समीहियं 'ति । चिन्तिऊण भणियं । "अज्जज, सोहणं संजायं, जं तुमं जीविओ । ता गेहाहि १५ एवं निययरित्थं" ति । धरणेण भणियं । " सत्थवाहपुत्त, पाणा वि एए तुह सन्तिया, जेण लच्छीए सह समागमो कओ । किमङ्ग पुण रित्थं" ति ॥
1
66
अइक्कन्ता काइ वेला । भणियं च णेण । " एहि, नयरं पविसम्ह" । लच्छीए भणियं । अज्जउत्त, २० कलं पविसिस्सामी, अज उण अज्जउत्तेणावि इहेव वसियव्वं ति " । पडिस्सुयमणेण । अब्भङ्गिओ एसो । 'आलोचियं च लच्छीए सुवयणेण य । अज्जेव एयं कयपाणभोयणं केणइ उवाएण रयणीय बाबाइस्सामो' त्ति। मजिओ एसो, पा१५ इओ महुं, काराविओ पाणवित्तिं । अइक्कन्तो वासरो,
जहा,
११८ उच्छुकमेव ते यानपत्रम् । उच्छुल्कं उद्गतं परित्यक्तं शुल्कं भाण्डकरं यस्य तत् । यानपत्रम् नौका ।