________________
४४
[ समराइच्चकहाम
चालियलवङ्गलवलीचन्दणगन्धुक्कडेण सिसिरेण । अवणिजन्तपरिस्समसंतावो महुरपवणेण ॥ ५२ ॥
पेच्छन्तो य रुइरदरिमन्दिरामलमणिभित्तिसंक
न्तपडिमावलोयणपणयकुवियपसायणूसुयदइयदंसणा५ हियकुवियवियड्रसहियणोहसियमुद्धसिद्धङ्गणासणाहं, कत्थइ य पयारचलियवरचमरिनियरनीहारामलचन्द
मऊहनिम्मलुद्दामचमरचवलविक्खेववीइज्ज माणं, कत्थइ
य नियम्बोवइयवियडघणगज्जियायण्णणुब्भन्तधुयसडाजाल नहयलुच्छङ्गनिमियकमदरियमयणाहरु ञ्जियर१० वावूरिउद्देसं, अन्नत्थ सरसघणचन्दणवणुच्छङ्गविविहपरिहासकीलाणन्दियभुयङ्गमिहुणरमणिज्जं ति । तओ आरुहिऊण रयणसिहरं रयणगिरितिलयभूयं तत्थ य बालकयलीपरिवेढियवियडपीडं सोहाविणिज्जियसुरि
न्दभवणं उत्तुङ्गतोरणखम्भनिमियवरसालिभञ्जियास१५ णाहं मणहरालेक्खविचित्तवियडभित्तिं रुइरगवक्खवेइओवसोहियं निम्मलमणिकोट्टिमं सुरहिकुसुमसंपाइयपूओवयारं च गओ सुलोयणसन्तियं मन्दिरं ति । दिट्ठो य णेण गन्धव्वदत्ताए सह वीणं वायन्तो सुलोयणो । अब्भुट्टिओ सुलोयणेणं । संपाइओ से उचि२० ओवयारो । पुच्छिओ सुलोयणेणं हेमकुण्डलो । “कुओ भवं कुओ वा एस महापुरिसो, किंनिमित्तं वा भवओ आगमणपओयणं" ति । तओ सुवेलाओ नियं धरणस्त सुवण्णभूमिमुवलब्भाइयं चिन्तियरयणप्पदाणपज्जवसाणं साहियमागमणपओयणं । तेण वि उप्फुल्ललोयणेण --२५ पडिस्सुयं । तओ चिट्ठिऊण कइवयदियहे गहियाई पहाणरयणाइ । नीओ य णेण धरणो देवउरं । मुक्को नयरबाहिरियाए, समप्पियाणि से रयणाणि । भणिओ