________________
४३
छट्ठो भवो ]
यणो नाम किन्नरकुमारओ मे मित्तो परिवसइ । ता तं पेच्छिऊण नेमि तं देवउरमेव । तहिं गयस्स नियमेणेव तीए सह संजोगो भविस्सइ" त्ति । पडिस्सुयं धरणेण । तओ घेत्तूण धरणं पयट्टो रयणपव्वयं ।
पत्तो य महुरमारुय मन्दन्दोलेन्तकय लिसंघायं । संघायमिलिय किंपुरिसजक्ख परिहुत्तवणसण्डं || ४७|| वणसण्डविविहफलरससंतुट्ठ विहंगसह गम्भीरं ।
||||४८||
१०
गम्भीरजलहिगज्जियहित्यपिओसत्तसिद्धयणं सिद्धयणमिलियचारणसिहरवणारद्धमहुरसंगीयं । संगीयमुरयघोसाणन्दियनच्चन्तसिहिनियरं ||१९|| सिहिनिय ररवुक्कण्ठियपसन्नवरसिद्ध किन्नरिनिहाय । किन्नरिनिहाय सेवियलवङ्गलवलीह रच्छायं ||५०|| छायावन्तमणोहरमणियडविलसन्तरयणनिउरुम्बं । निउरुम्बठिउप्पेहडसिहरुचिधं "" च रयणगिरिं ॥ ५१ ॥
तओ य तं पाविऊण महामहल्लुत्तुङ्गरयणसिह - १५ रुप्पङ्कनिरुद्धरविरहमग्गं"" विविहवर सिद्धविजाह
रङ्गणाललियगमणचलणालत्तयरसरञ्जियवित्थिण्णमुतासिलायलं दरिविबरविणिग्गयनिज्झरझरन्तझंकाररवायडियदरियवणहत्थिनियरसमाइणवियडकडउ - सं उद्दाममाहवीलयाहरुच्छङ्गनिद्दयरयायासखिन्नसु- २० हपसुत्तविज्जाहरमिहुणं अइकोउ हल्लेण आरुहिउं पयत्तो ।
किह,
,
११५ निकुरम्बस्थितोन्नतशिखरो चिह्नम् । ' उप्पेहढ ' ( दे
ना. १.११६. ) ' उप्पेहद उन्भडए ' । उचिह्नम् उद्गतानि चिह्नानि
उचिह्नानि । ११६ उपंक' समूह: ( दे. ना. १.१३०. )
,,
6