________________
३८
[ समराइव कहाए
१०९
66
सविमुक्के विय नाराए वहन्ते जाणवत्ते, गयणयलमज्झट्ठिए दिणयरं मि, आगम्पयन्तो विय मेइर्णि, धुणन्तो विय समुहं, उम्मूलन्तो विय कुलसेलजालाणि ९, पयट्टो मारुओ । तओ एरावणो विय गुलु५ गुलेन्तो पडिसोत्तवाहियसरियामुहं खुहिओ महण्णवो । विसण्णा निजामगा । तओ समं गमणारम्भेण ओसारिओ सिrasो जीवियासा विय विमुक्का नङ्गरसिला निजामहिं । तहावि य तत्थ कंचि वेलं गमेऊण विवन्नं जाणवतं । जीवियसेसयाए समासाइयं फलगं, १० अहोरत्तेण लङ्घिऊणं जलनिहिं सुवण्णदीवंमि लग्गो सत्थवाहपुत्तो । चिन्तियं च णेणं । अहो परिणई देवस्स | न - याणामि अवत्थं पिययमाए परियणस्स य | अहवा किं विसाएणं । एसो चैव एत्थ पमाणं" ति । तओ कयलफलेहिं' संपाइया पाणवित्ती । अत्थ१५ मिओ सूरिओ । कओ णेण पल्लवसत्थरो, सीयावणयणत्थं च अरणीपओएण पाडिओ जलणो । वीसमिऊण कंचि कालं पणमिऊण गुरुदेव य पसुत्तो य एसो । अइक्कन्ता रयणी, विउद्धो य । उग्गओ अंसुमाली । दिट्ठे च णेण तं जलणच्छिकं' सव्वमेव २० सुवण्णीहूयं धरणिखण्डं । चिन्तियं च णेण । "अहो एयं खु धाउखेत्तं; ता पाडेमि एत्थ सुवण्णयं ति । कयाओ इड्ढयाओ, अङ्कियाओ धरणनामएण, उल्लयाणं चेव संपाइया संपुडा, पक्का य सुवण्णमया जाया । एवं च कया
.११२
.१११
१०८ आकम्पयन्तः । १०९ कुलशैलजालान् कुलशैलसमूहान् । ११० निर्यामकै: नौसंचालकैः । १११ कदलफलैः । (सि. हे. ८. १. १६७ ) ११२ जलणच्छिकं ज्वलनस्पृष्टं । छिकं स्पृष्टं (दे. ना. ३. २६)।
>
<