________________
छ8ो भवो] एइ, सोहग्गं करेइ, छायामावहइ, कुलं पयासेइ, रूवं पयासेइ, बुद्धिं पयासेइ । अत्थवन्तो हि पुरिसा अदेन्ता वि लोयाणं सलाहणिज्जा हवन्ति । जं चेव करेन्ति, तं चेव तेसिं असोहणं पिसोहणं वणिजए। अभग्गपणइपस्थणं च अणुहवन्ति परत्थसंपायणसुहं । ता जइ वि एस ५ मह पुव्वपुरिसोवजिओ अइपभूओ अत्थि, तहावि अलं तेण गुरुपणइणिसमाणेण । ता अन्नं उवजिणेमि, गच्छामि दिसावणिजेणं०३१ ति । चिन्तिऊण विन्नत्ता जणणिजणया। अणुमन्निओ य णेहिं । गओ महया सत्थेणं समहिलिओ० पुव्वसमुद्दतडनिविट्ठ वेजयन्ति १० नाम नयरिं। दिट्ठो नरवई । बहुमनिओ य णेणं । निओइयं भण्डं, न समासाइओ इट्ठलाभो। चिन्तियं च णेण । “समागओ चेव जलनिहितडं । ता गच्छामि ताव परतीरं । तत्थ मे गयस्स कयाइ अहिलसियपओयणसिद्धी भविस्सइ” त्ति । गहियं परतीरगामियं १५ भण्डं । संजत्तियं०५ पवहणं । पसत्थतिहिकरणजोगेण निग्गओ नयरीओ, गओ समुद्दतीरं, पूइओ अत्थिजणो, अग्घिओ जलनिही । तओ वन्दिऊण गुरुदेवए उवारूढो जाणवतं । आगडियाओं०७ वेगहारिणीओ सिलाओ, पूरिओ सियवडो, विमुकं जाणवतं, गम्मए २० चीणदीवं ति ॥
अन्नया य अइक्कन्तेसु कइवयदिणेसु, कुसलपुरि
१०३ दिशावाणिज्येन विविधासु दिशासु वाणिज्यकरणेन । १०४ समहिलाकः महिलया पत्न्या सह। १०५ ' संजत्तिय ' यात्रायै योग्यं कृतम्। १०६ 'जाणवत्त' यानपात्रं नौका । १०७ 'आगडियाओ' व्यापृताः प्रयोजिताः । (सि. हे. ८. ४. १. आषडइ)