________________
[समराइच्चकहाए घेत्तूण य तं रित्थं दाऊण य किंचि बन्दयाणं पि । 'विहरह जहासुहेणं' भणिऊण विसज्जिया तेणं ॥४३।।
धरणो वि कालसेणपीईए तत्थेव कंचि कालं गमेऊण विसजिओ कालसेणेण, पयट्टो निययपुरि, ५ पत्तो य कालक्कमेणं । विनाओ अम्मापिईहिं नायरेहि
य। परितुट्ठो से गुरुयणो । निग्गया नयरिमहन्तया। पच्चुवेक्खियं भण्डं संखियं च मोल्लेण जाव सवाया०० कोडि त्ति । इओ अइकन्ते अद्धमासे आगओ देवनन्दी।
तस्स वि य निग्गया नयरिमहन्तया। पच्चुवेक्खियं १० भण्डं संखियं च मोल्लेणं जाव अद्धकोडि त्ति । तओ
विलिओ०' देवनन्दी। समप्पियं पउरभण्डमोल्लं । सेसेण य परमणोरहसंपायणेण सफलं पुरिसभावमणुहवन्तस्स आगया मयणतेरसी। भणिओ य एसो
नयरिमहन्तपहिं 'नीसरेहि रहवरं' । धरणेण भणियं । १५ ' अलं बालकीडाए'। पसंसिओ नयरिमहन्तपहिं ।।
अइक्वन्तो य से कोइ कालो परत्थसंपायणसुहमणुहवन्तस्स । निओइयपायं च णेण नियभुओवज्जियं दविणजायं ।१०२ समुप्पन्ना य से चिन्ता । “ अवस्स
मेव पुरिसेण उत्तमकुलपसृएण तिवग्गो सेवियव्यो। २० तं जहा । धम्मो अत्थो कामो य । तत्थ अपरिचत्तसव्वसङ्गेण अत्थप्पहाणेण होयव्वं ति । तओ चेव तस्स दवे संपजन्ति । तं जहा। धम्मो कामो य । अन्नं च। एस अत्थो नाम महन्तं देवयारूवं । एसो खु पुरिसस्स बहुमाणं वद्धावेइ, गोरवं जणेइ, महग्घयं उप्पा
१०० सपादा । १०१ वीडितः। १०२ नियोजितप्रायं च अनेन निजभुजोपार्जितं द्रविणजातम् ।