________________
छट्ठो भयो] णेण दस इड्रयासंपुडसहस्सा। निबद्धो भिन्नपोयद्धओ॥ ___इओ य चीणाओ चेव सुवयणसत्थवाहपुत्तसन्तियं असारभण्डभरियं अन्नदीवलग्गसंपावियलच्छिसहियं देवउरगामियं समागयं तमुद्देसं जाणवत्तं । दिट्ठो य भिन्नपोयद्धओ सत्थवाहेणं । लम्बिया य नङ्गरा सुव- ५ यणापसेण । समागया निजामगा । दिट्ठो य णेहिं धरणो भणिओ य । “भो भो महापुरिस, एसो चीणवत्थव्वगो देवउरगामी जाणवत्तसंठिओ सुवयणो नाम सत्थवाहपुत्तो भणइ, जहा एहि; कूलं गच्छम्ह "। धरणेण भणियं । “भद्द, किंभण्डभरियं खु तं जाण- १० वत्तं "। निजामएहिं भणियं । “ अन्ज, विहिवसेण परिवडिओ खु एसो सत्थवाहपुत्तो विहवेण, न उण पोरसेणं । ता सुट्ट न सारभण्डभरियं" ति । धरणेण भणियं । “जइ एवं, ता अणुवरोहेणं आगच्छउ एत्तियं भूमि सत्थवाहपुत्तो"। निवेइयं सुवयणस्स । १५ आगओ एसो, भणिओ धरणेण । “ सत्थवाहपुत्त, न तए कुप्पियव्वं, पओयणं उद्दिसिऊण किंचि पुच्छामि" त्ति । सुवयणेण भणियं । " भणाउ अजो"। धरणेण भणियं । “केत्तियस्स ते दविणजायस्स जाणवत्तमि रित्थं"। सुवयणेण भणियं । “ अज, देव्वस्स पडि- २० । कूलयाए विणट्ठो खु अहयं । तहावि 'पुरिसयारो न मोत्तव्वो' त्ति उच्छाहमेत्तभण्डमोल्लो सुवण्णसहस्समेसस्स घेतूण किंपि भण्ड देवउरं पयट्टो म्हि" । धरणेण भणियं ।“ जइ एवं, ता परिचय भण्डं; भरेहि मे सन्तियस्स सुवण्णस्स जाणवत्तं; कूलपत्तस्स य भवओ पय- २५ च्छिस्सं सुवण्णलक्खं " ति। सुवयणेण भणिय । “किं सुवण्णलक्खेण, तुम चेव बहुओ" त्ति । उज्झियं पुव्व