________________
छट्ठो भवो ]
पाणो विव चञ्चिओ दुग्गिलओ । कालसेणेण कडियं विज्जुछडाडोवभासुरं मण्डलग्गं, * वाहियं ईसि निय भुयासिहरे । भणिओ य दुग्गलओ । 'भद्द, सुदि नीवलोयं करेहि । सग्गं तए गन्तव्वं जीवियं मोत्तूण | किं वा ते संपाडियउ ' त्ति । तओ भयाभिभूपण न जंपियं दुग्गलएणं । पुणो वि भणिओ, पुणो विन जंपियं ति । ' अणावृरियमणोरहो य न वावाइज्जद्द,
विणो कालसेणो । तं च दट्ठूण चिन्तियं धरणेणं । 'हन्त मए वि एवं मरियव्वं ति । ता वरं अपेच्छिऊण दीणसत्तघायं काऊण खणमेत्तपाणपरिरक्खणेण इमस्स १० उवयारं पढमं विवन्नो म्हि । वावडी वि मे विणिवा - यकरणे कयन्तो, एसो वि निव्वुओ हवउ' त्ति । चिन्तिऊण भणिओ कुरङ्गओ । “भद्द, निवेएहि एयस्स महापुरिसस्स, जहा 'भयविसण्णो खु एसो तबस्सी, ता किं एइणा; अणभिन्नो अहं पत्थणाप; तहाषि १५ भवओ पओयणं पसाहणीयं चेव पत्थेमि एवं पत्थणं" ति । निवेइयं कालसेणस्स । भणियं च णेण । "जीवियं मोत्तूण पत्थेउ भद्दो” त्ति । धरणेण भणियं । " मोत्तूण एयं मं वावापसु” त्ति । तओ बाहजलभरियलोयण "अह को उण एसो परोवयारतल्लिच्छयाए १४ अप्पाणयं २० वावायणे समप्पेह; सुमरावेइ मे सत्थवाहपुत्तं " ति भणिऊण मुच्छिओ कालसेणो, निवडिओ धरणिवट्टे । वीजिओ किसोरपण । लद्वा चेयणा । भणियं च णेण । “भद्द किसोरय, निरूवेहि एयं को उण एसो महाणुभावो सत्थवाहपुत्तस्स चेट्ठियं अणुकरेइ" । निरूविऊण २५
९४
३३
९२ मंडलाम: अक्षि: ( सि. हे. ८.१.३४ ) । ९३ व्यापाद्यते । तलिच्छ ' तत्परः ( दे. ना. ५.३. )
"