________________
[समराइञ्चकहाए भणियं किसोरएण । “भो इमाए अणन्नसरिसाए आगिईए सो चेव मे पडिहायइ ति। ता सयमेव निरूवेउ पल्लीवई ” । तओ हरिसविसायगब्भिणं निरूविओ णेण पञ्चभिन्नाओ य । छोडिया से बन्धा । खग्गं मोत्तूण निवडिओ चलणेसु । भणियं च णेण । " सत्थवाहपुत्त, खमियव्वो मह एम अवराहो"। धरणेण भणियं । “भो महापुरिस, अहिप्पेयफलसाहणेण गुणो खु एसो, कहमवराहो" त्ति । कालसेणेण
चिन्तियं । 'नूणं न एस पञ्चभिजाणइ त्ति, तेण एवं १० मन्तेइ ता पयासेमि से अत्ताणयं'। भणियं च णेण।
" सत्थवाहपुत्त, किं ते अहिप्पेयं फलं साहियं" ति। धरणेण भणियं । “भद्द, पत्थुए वावायणे एयं उज्झिऊण ममेव मरणमणोरहावूरणं " ति। कालसेणेण
भणियं । " सत्थवाहपुत्त, किं ते इमस्स निव्वेयाइस१५ यस्स मरणववसायस्स कारणं "। धरणेण भणियं ।
“भो महापुरिस, अलमियाणिं एयाए कहाए। संपाडेउ भवं अत्तणो समीहियं" ति। तओ 'अहो से महाणुभावय' त्ति चिन्तिऊण भणियं कालसेणेण ।
" सत्थवाहपुत्त, न सुमरेसि मं सोहविणिवाइयं नाग२० पोययं पिव अत्तणो विणानिमित्तं अत्तणा चेव जीवा
विऊण कयग्घसेहरयभूयं कालसेणं । जीवाविओ अहं तए । मए पुण कओ तुज्झ पच्चवयारो; विओइओ तुम सत्थाओ, पाविओ य अप्पत्तपुव्वं इमं ईइसं अवत्थं "
ति। तओ सुमरिऊण पुव्ववुत्तंतं पञ्चहियाणिऊण य २५ कालसेणं लज्जावणयवयणं जंपियं धरणेण । “भो
महापुरिस, को अह जीवावियव्वस्स, तुह चेव पुण्णपरिणई एस त्ति । कहं च तुर्म कयग्यो, जो दिट्ठमेत्ते