________________
३२
पुरिसवसापरिपूरियकवालपज्जलिय मंगलपई । डज्झन्तविल्लगुग्गुलु पवियम्भियधूमसंघायं ||३५|| सबरवहूरुहिरक्खयगयमोत्तियरइयसत्थियसणाहं । चन्दकरधवलदीहरपरिलम्बियचमरसंघायं ||३६|| ५ रुहिरकसव्वालम्बियदी हरवणको लवब्भनिउरम्बं । कंकेल्लिपल्लवुप्पङ्कनिमियरेहन्तधरणितलं " ||३७|| कोदण्डखग्गघण्टयमहिसासुरपुच्छवावडकराए । कच्चाइणिपडिमा विहूसियं घोररूवाए ||३८|| तओ तं दट्टू चिन्तियं धरणेणं
[ समराइच्चकहाए
१० सक्का सीहस्स वणे पलाइउं वारणस्स य तहेव । सुकयस्स दुक्कयस्स य भण कत्थ पलाइउं सक्का ||३९|| एवं च चिन्तयन्तो छूढो सबरेहि वन्द्रमज्झमि । अह बन्धिऊण गाढं पुव्वविरुद्धेहि व खलेहिं ||४०||
एत्थन्तरम्मि समागओ चण्डियाययणं कालसेणो । १५ पडिओ चण्डियाए चलणेसु । भणियं च सगग्गयक्खरं । भयवइ, जइ विन कओ तए महं पसाओ, तहावि जम्मन्तरे वि जहा न एवं दुक्खभायणं हवामि, तहा तर कायव्वं ति । ' सत्थवाहपुत्तावयारकरणेण जं महं दुक्खं तं तुमं चैव जाणसि ' त्ति चिन्तिऊण भणिओ २० कुरङ्गओ। 'हरे, निवेपहि भयवईए बलिं ' । तेण 'जं देवी आणवेइ' त्ति भणिऊण खित्तो णेण केसेसु कड्डिऊण भयपरायत्तसव्वगत्तो दुग्गिलओ नाम लेहवाहओ । ढोइयं" रत्तचन्दणसणाहं भायणं । विगय
"
66
4
९० कंकेल्लीपल्लवस्रमूहन्यस्तशोभमानधरणीतलम्' इति छाया । ९१ आनीतं ।