________________
छट्ठो भयो ]
२५ संजोएण अञ्जिएहिं नयणेहिं सहस्सलोयणो देवाहिवो वि न पेच्छइ पाणिणं, किमङ्ग पुण मञ्चलोयवासी जणो"॥
लच्छीए भणियं । " जइ एवं, ता कहिं गुलिया”। चण्डरुदेण भणियं “उट्ठियाए”। लच्छीए भणियं । "जइ एवं, ता किं न अ सि"। चण्डरुद्देण भणियं ५ " नत्थि उदयं " ति । लच्छीए भणियं " अहं देमि”। चण्डरुद्देण भणियं “ जीवाविओ भोईए”। दिन्नमुदयं । दुवेहिं पि अञ्जियाइं लोयणाई। भणिया य एसा । " सुन्दरि, अणीणिए सत्थवाहपुत्तंमि न तए गन्तव्वं" ति । पडिस्सुयमिमीए । मुक्कं रयणभण्डं धरणसमीवे । १० ठियाइं एगदेसे ॥
पहाया रयणी। उढिओ धरणो। गहिओ आरक्खिएहिं । निहालियं रयणभण्डं, उवलद्धं च तस्स समीवे । तओ नीणिओ७२ देवउलाओ बद्धो खु एसो। चिन्तियं च णेण । “ हन्त किमेयं ति । अहवा १५ न किंचि अन्नं; अवि य पडिकूलस्स विहिणो वियम्भियं ति । पडिकूले य एयंमि अमयं पि हु विसं, रज्जू वि य किण्हसप्पो, गोपयं पि सायरो, अणू वि य गिरी, मूमयविवरं पि रसायलं, सुयणो वि दुजणो, सुओ वि वइरी, माया वि भुयङ्गी, पयासो २० वि अन्धयारं, खन्ती वि कोहो, मद्दवं पि माणो, अजवं पि माया, संतोसो वि लोहो, सच्चं पि अलियं, पियं पि फरुसं,७७ कलत्तं पि वेरिओ त्ति । ता किं इमिणा वि चिन्तिएणं । एयस्स वसवत्तिणा न तीरए अन्नहा वट्टिउं । इमाओ वि य कयत्थणाओ इमं मे २५
७२ नीतः। ७३. पापार
4
.