________________
[समराइञ्चकहाए दण्डवासिया एवं वाहरन्ति । तओ ‘संपन्नं मे समीहियं, जइ विही अणुवत्तिस्सइ' त्ति चिन्तिऊणं जंपियं लच्छीए। “भद्द, जइ एवं, ता अलं ते उव्वेएणं; अहं
तुमं जीवावेमि, जइ मे वयणं सुणेसि”। चण्डरुद्देण ५ भणियं । “ आणवेउ सुन्दरी"। लच्छीए भणियं ।
"सुण । अहं खु मायन्दीनिवासिणो कत्तियसेट्ठिस्स धूया लच्छिमई नाम पुत्ववैरिएण वि य परिणीया धरणेण । असिट्ठी मे भत्तारो, पसुत्तो य सो एत्थ
देवउले। ता अङ्गीकरेहि मं, परिच्चयसु मोसं, पावेउ १० एसो सकम्मसरिसं गतिं । पहायाए रयणीए गिही
एहिं तुब्भेहिं नरवइसमक्खं पि भणिस्सामि अहयं 'एसो महं भत्तारो, न उण एसो' त्ति । ती सो चेव भयवओ कयन्तस्स पाहुडं भविस्सइ”।
चण्डरुद्देण भणियं । “सुन्दरि, अत्थि एयं, किं १५ तु अहमेत्थ वत्थव्वओ' चउचरणपडिबद्धो। अओ
वियाणइ मे त अगिहीयनामं सव्वलोओ चेव एत्थ महिलिय" त्ति।
लच्छीए भणियं । " जइ एवं, ता को पुण इह उवाओ"।
चण्डरुद्देण भणिय । “ अस्थि एत्थ उवाओ, जइ थेवमुदयं हवइ”।
तीए भणियं “कहं विय”।
चण्डरुहेण भणियं । “सुण । अत्थि मे चिन्तामणिरयणभूया भयवया खन्दरुद्देण विइण्णा दिट्ठपच्चया २५ परदिट्ठिमोहणी नाम चोरगुलिया। तीए य उदय
७१ वास्तव्यतः।