________________
छट्ठो भवो]
पुरिसपेल्लिओ७ गहियरयणभण्डो खीणगमणसत्ती पविट्ठो चण्डरुद्दाभिहाणो तकरो। रुद्धं च से वारं । भणियं चारक्खियनरेहिं । 'अरे, अप्पमत्ता हवेजह । गहिओ खु एसो, कहिं वच्चई त्ति ।
सुयं च एयं लच्छीए, आयण्णिओ चण्डरुद्द- ५ पयसद्दो । चिन्तियं च णाए । 'भवियव्वं एत्थ कारणेण। ता पुच्छामि एयं, किं पुण इमं ति। कयाइ पुजन्ति मे मणोरहा।
तओ दीहसुंकारपिसुणियं गया चण्डरुद्दसमीवं । पुच्छिओ एसो। “भद्द, को तुमं, किं वा एए दुवार- १० देसंमि इमं वाहरन्ति” । तेण भणियं । “सुन्दरि, अलं मए। किं तु पुच्छामि सुन्दरिं 'अवि अस्थि एत्थ कहिंचि थेवमुदयं ' ति” । तीए भणियं । “अत्थि, जइ मे पओयणं साहेसि"। तओ चिन्तियमणेणं । 'अहो धीरया इत्थियाए, अहो साहस, अहो वयण- १५ विन्नासो; ता भवियव्वमिमीए पत्तभूयाए” त्ति । चिन्तिऊण जंपियं चण्डरुद्देणं । “ सुन्दरि, महन्ती खु एसा कहा, न संखेवओ कहिउं पारीयइ। तहावि सुण । संपयं ताव तक्करो अहं, नरिन्दगेहाओ गहेऊण रयणभण्डं नीसरन्तो नयराओ उवलद्धो दण्डवासि- २० एहिं । लग्गा मे मग्गओ बहुया दण्डवासिया, एगो य अहयं । खीणगमणसत्ती य एत्थ पविट्ठो” त्ति ॥
एए य अन्धारयाए रयणीए, सावेक्खयाए जीवियस्स, साहारणयाए पओयणस्स, 'संपन्नं च णे अहिलसियं' ति मन्नमाणा दुवारदेसभायं निरुम्भिऊण २५
६७ आरक्षकपुरुष पीडितः । ‘पेल्लिअ' = प्रेरितः, ( दे. ना. ६. ५७) पीडितः । ६८ वच्चइ ' गच्छति । ६९ पूर्यन्ते । ७० दीर्घसूरकारसूचितं । 'पिसुणिय' कथितं सूचितम् ।