________________
[ समराइच्चकहाए रिच्छं हव 'त्ति । ता एरण सुमरियपओएणं ' देमि से तुवरिट्टियारसेणं संपाडिओदयभावं बाहुसिरामोक्खणेण नियमेव रुहिरं, इमिणा य वणदवग्गिणा पइऊण छुहावणोयणनिमित्तं ऊरुमंसं ति; अन्नहा निस्सं५ सयं न होइ एसा विवन्नाए य इमीए किं महं जीविएवं अत्थि य मे वणसंरोहणं ओसहिवलयं, तेण रुहिरसंगएणेव अवणीयवणवेयणो इमीए वि न दुक्खकारणं भविस्स' त्ति चिन्तिऊण नियच्छुरियाए पलासपत्तपुडयंमि संपाडियं समीहियं ति । गओ १० तीसे समीवं । भणिया य एसा । "सुन्दरि, संपन्नमुदयं,
ता पियउ सुन्दरी " । पियं च णाए । समासत्था एसा । उवणीयं च से मंसं । भणियं च णेणं । "सुन्दरि, एयं खु वणदवविवन्नससयमंसं, भुक्खिया य तुमं, ता आहारसु ति । आहारियमिमीए ||
२२
तओ कंचि वेलं गमेऊण पयट्टाणि दिणयराणुसारेण उत्तरामुहं । पत्ताणि य महासरं नाम नयरं । अत्थमिओ सूरिओ त्ति न पट्टाणि नयरं । ठियाणि जक्खालए । तओ अइक्कन्ते जाममेत्ते जंपियं लच्छीए । अज्जउत्त, तिसाभिभूय म्हि " । धरणेण भणियं । सुन्दरि, चिट्ठ तुमं, आणेमि उदयं नईओ" । गहिओ तत्थ वारओ," आणीयमुदयं । पीयं च णाए । पत्तो धरणो । चरिमजामंमि य विउद्धा लच्छी । चिन्तियं च णाए । अणुकूलो मे विही, जेण एसो ईइस अवत्थं पाविओ त्ति । ता केण उवाएण इओ वि २५ अहिययरं से हवेज" त्ति । एत्थन्तरंमि य आरक्खिय
""
६६ चषक: पात्रविशेषः वा ( दे. ना. ७.५४. ) ।
१५
२०
66
66