________________
२६
[ समराइच्चकहाए
अहियं बाहर, जं सा तवस्सिणी अदिट्ठबन्धुविरहा न दीसइ | अहवा वरं न दिट्ठा चेव, मा सावि मे संसग्गिकलङ्कदूसिया इमं चैव पाविस्सइ "त्ति । चिन्तयन्तो नीओ रायउलं !!
6
66
' अप्पत्थावो नरिन्दस्स ' त्ति धरिओ रायमग्गे । अइक्कन्तो वासरो । अवसरो' त्ति कलिय निवेइओ नरिन्दस्स । " देव, सलोत्तओ चेव मायापओयकुसलो वाणिययवेसधारी गहिओ महाभुयङ्गो । संपयं देवो पमाणं " ति । तओ राइणा भणियं । " किं तेण, १० वावाएह " त्ति । नीओ णेहिं पाणवाडयं, 5 समप्पिओ रायउलकमागयाणं वहनिओगकारीणं पञ्चइयपाणाणं । भणिया य एए । हरे, देवो समाइसइ तक्करी वावाइयव्वो " त्ति । तेहिं भणियं । देवो आणवेइ " त्ति । समप्पिओ तेसिं । गया दण्ड१५ वासिया । भणियं चण्डालमहयरेण । वावायणमासवारओ | चण्डालेहिं भणियं । मोरियस्स " । तेण भणियं । लहुं सद्दावेह मोरियं " सद्दाविओ मोरिओ, आगओ य । भणिओ मयहरेण" । हरे, मोरिय, एस तकरो देवेण पेसिओ वावाइ२० यव्वोत्ति । ता नेऊण मसाणभूमिं लहुं वावाएहि । जाममेत्तावसेसो य वासरो, एहि अवावाइए मा रयणीए माओ भविस्सइ " । मोरियपण भणियं । " जं तुमं भणसि ” त्ति । समप्पिओ मोरिययस्स
" हरे कस्स
95
66
1
66
6 एस
जं
66
७४ सलोनकः । ५७ 'पाणवाडय' चाण्डालवसतिः । चाण्डाल: (दे. ना. ६. ६८ ) १७६ 'पञ्चइयपाणाणं' प्रत्ययितचाण्डालेभ्यः विश्वासार्ह चाण्डालेभ्य इत्यर्थः । ७७ मृतहरः चाण्डालः |
पाण