________________
[समराइच्चकहाए अह निजिओ स सत्थो थेवत्तणओ य सवरसेणाए। पयरो पिवीलियाणं भीमं पि भुयंगमं डसइ ॥१७॥ निजिणिऊण य सत्थं रित्थं घेत्तूण निरवसेसं पि । बन्दं पि किंपि सवरा उवट्ठिया कालसेणस्स ॥१८॥
भणियं च णेहिं । “एयं रित्थं सत्थाओ देव आणीयं बन्दं च किंपि थेवं । संपइ देवो पमाणं" ति। तओ कालसेणेण पुच्छिया बन्दयपुरिसा।“ भो कुओ एस सत्थो कस्स वा सन्तिओ" त्ति । एत्थन्तरंमि सीह
कयपहारसंरोहणनिमित्तं सत्थवाहपुत्तेण सहागओ १० उवलद्धो पञ्चभिन्नाओ णेण संगमो नाम सत्थवाहपुत्त
पुरिसो। भणियं च णेण । “भह, कहिं तुमं मए दिट्ठो” त्ति । तेण भणियं । " न-याणामो तुमं चेव जाणसि" त्ति। कालसेणेण भणियं। "अवि आसि
तुमं इओ उत्तरावहपयट्टस्स मम पाणपयाणहेउणो १५ अविनायनामधेयस्स सत्थवाहपुत्तस्स समीवे"। संग
मेण भणियं । " को कहं वा तुह पाणपयाणहेऊ”। कालसेणेण भणियं । “अस्थि इओ अईयवरिसंमि५ कयन्तेणेव केसरिणा कहंचि कण्ठगयपाणो अहं कओ
आसि। तओ इओ उत्तरावहं वच्चमाणेण केणावि २० सत्थवाहपुत्तेण न-याणामो कहिचि जीवाविओ म्हि ।
सा एवं सो मज्झ पाणपयाणहेउ" त्ति । तओ सुमरिऊण वुत्तन्तं पञ्चभियाणिऊण कालसेणं भणियं संगमेण । “जइ एवं, ता आसि दिट्ठो तुमए। कालसेणेण सबहुमाणमवरुण्डिऊण पुच्छिओ संगमओ । “भद्द,
५४ प्रकरः समूहः पिपीलिकानां भीमं अपि भुजंगमं दशति । ५५ अतीतवर्षे गतवर्षे । ५६ आश्लिष्य (दे. ना. १. ११.) ।