________________
छट्ठो भवो]
कहिं सो सत्थवाहपुत्तो"। तओ बाहजलभरियलोयणेण भणियं संगमरण । “भो महापुरिस, देव्वो वियाणइ" त्ति । कालसेणेण भणियं । " कहं विय"। संगमएण भणियं । “सुण, एसो खु तस्स सन्तिओ चेव सत्थो। आवडिए य सत्थघाए कोदण्डसरसहाओ दिट्ठो मए ५ सवरसंमुहं धावमाणो । तओ न संपयं वियाणामि"॥
तओ एयमायण्णिऊण दीहं च नीससिय ' हा कयमकजं' ति भणिऊण मोहमुवगओ कालसेणो, वक्कलाणिलेण वीइओ सबरेहि, लद्धा चेयणा। भणियं च णेण । “हरे, न एत्थ कोइ वावाइओ” त्ति । सबरेहिं १० भणियं । “न वावाइओ, केवलं पहारीकओ"त्ति । तओ निरूविया पडिबद्धपुरिसा, न दिट्ठो य धरणो । तओ एगत्थ रित्थं करेऊण समासासिऊण सत्थं पडिबद्धपुरिसाण य वणकम्ममाइसिय७ धरणगवेसणनिमित्तं पयट्टाविया दिसो दिसं सबरपुरिसा। अप्पणा य 'हा १५ दुट्ठ कयं' ति चिन्तयमाणो गओ तं गवेसिउं । न दिट्ठो य तेण धरणो। समागओ सत्थं । मिलिया सव्वसबरा। निवेइयं च णेहिं । 'देव, न दिट्ठो' त्ति । तओ परं सोगमुवगओ कालसेणो। भणियं च णेण । " दुजणजणंमि सुकर्य असुहफलं होइ सजणजणस्स । २० जह भुयगस्स विदिन्न खीरं पि विसत्तणमुवेइ ॥१९॥ दिन्ना य गेण पाणा मज्झं जायाए तह य पुत्तस्स। एयस्स मए पुण सव्वमेव विवरीयमायरियं ॥२०॥
ता किं एइणा अयालकुसुमनिग्गमेण विय निष्फलेणं वायावित्थरेणं । भो भो सत्थिया, भो भो सबरा। २५ एसा महं पइन्ना।
५७ व्रणकर्म आदिश्य ।