________________
छट्ठो भवो]
फलपुट्ठतरुवरट्ठियपरपुट्ठविमुक्कविसमहलबोल। तरुकणइकयन्दोलणवाणरवुक्काररमणिजं ॥ ७ ॥ मयणाहदरियरुञ्जियसद्दसमुत्तत्थफिडियगयजूहं । वणदवजालावेढियचलमयरायन्तगिरिनियरं ॥ ८ ॥ निद्दयवराहघोणाहिघायजजरियपल्ललोयन्तं। ५ दप्पुछरकरिनिउरुम्बदलियहिन्ताल"संघायं ॥९॥ तीए वहिऊण सत्थो तिण्णि पयाणाइ पल्ललसमीवे । आवासिओ य पल्ललजलयरसंजणियसंखोहं ॥ १० ॥ आवासिऊण तीरे सरस्स मज्झंमि कीलिऊण सुहं । तो रयणीए सत्थी सुत्तो दाऊण थाणाइं ॥ ११ ॥ १० रयणीए चरिमजामंमि भीसणयसिङ्गसहगद्दब्भा।"२ अह सवरभिल्लसेणा पडिया सत्थंमि वीसत्थे ॥१२॥ हण हण हण त्ति गद्दब्भसहसंजणियजुवइसंतासा। अन्नोन्नसंभमा लग्गदीहकोदण्डसंघाया ॥ १३ ॥ तीसे ससद्दबोहियसत्थियपुरिसेहि मह महाभीमं । १५ जुज्झमह संपलग्गं सरोहविच्छिन्नसरनियरं ॥ १४ ॥ सत्थियपुरिसेहि दढं सेणा दप्पु रेक्ववीरेहिं । आवाए च्चिय खित्ता दिसो दिसं हरिणजह व्व ॥१५॥ तो वीरसेणपमुहा सवरा सव्वे पुणो वि मिलिऊण । अन्नोन्नतजणाजणियरोसपसरा समल्लीणा ॥१६॥ २०
४८ हलबोलं कोलाहलः ( दे. ना. ८. ६४.) । ४९ कणह लता ( दे. ना. २. २५. ) तरुलताकृतान्दोलनवानखुकारशब्दरमणीयाम् । ५० वनदवग्वालावेष्टितचलमृगराजगिरिनिकराम् । ५१ हिन्ताल: वृक्षविशेषः । ५२ — गद्दब्भ ' कर्कशो ध्वनिः ( दे. ना. २. ८२. ) ५३ महत् ।