________________
१२
[समराइच्चकहाए तओ हेमकुण्डलेण 'नत्थि अविसओ पुरिससामत्थस्स' त्ति चिन्तिय सामन्नसिद्धिं काऊण पढिया विजा । पयाणुसारित्तणेण लद्धं पयं धरणेण । साहियं हेमकुण्डलस्स । परितुट्ठो एसो। भणियं च णेण । “भो भो महापुरिस, दिन्नं तए जीवियं मम समीहियसंपायणेण रायउत्तस्स; ता किं ते करेमि " ॥
धरणेण भणियं । “कयं ते करणिज्ज; गच्छ, समीहियं संपाडेहि" ॥
तओ हेमकुण्डलेण 'अहो से महाणुभावय' त्ति १० चिन्तिय 'परत्थं करेजासि' त्ति भणिऊण दिनं
ओसहिवलयखण्डं । पणयभङ्गभीरुत्तणेण गहियं च णेण । गओ विजाहरो, आगओ य धरणो निययसत्थं। अइक्कन्ता कइवि दियहा ॥
अन्नया य गिरिनइतीरंमि समावासिए सत्थे १५ गवलजलयवण्णा वेल्लिनिबद्बुद्धकेसहारा वक्कलद्धनिव
सणा कण्णियकोदण्डवावडग्गहत्था सुणयवन्द्रसंगया सदुक्खं रुयमाणा दिट्ठा धरणेण नाइदूरगामिणा सवरजुवाणय त्ति । सहाविया णेण पुच्छिया य । भो किंनिमित्तं रुयह ” त्ति । तेहिं भणियं । अन्ज, अत्थि २० अम्हाणं कालसेणो नाम पल्लीवई।
जस्स इह विम्हियाओ सत्तिनियाणाणि चिन्तयन्तीओ। न समल्लियन्ति दुग्गं परचक्कभए वि वाहीओ ॥ ३ ॥ एक्कसरघायलद्धा जस्स य करिकुम्मदारणेकरसा।
३७ एकशरघातलब्धाः यस्य च करिकुम्भदारणकरसाः, नापि विह्वलशरीराः व्याकुलितदेहाः गच्छन्ति पदमपि केसरिणः ॥