________________
छट्ठो भवो ]
११
6
ति । दिट्ठपच्चया " य मे एसा । ता गच्छामि अहयं हिमवन्तं गेहिऊण तयं ओसहि उवणेमि सिरिविजयस्स । तओ सुमरिऊण कहंचि गयणगामिणि विज्जं गओ हिमवन्तपव्वयं । गहिया ओसही । ओइण्णो हिमवन्तो । मा सिरिविजयस्स अच्चाहियं भविस्सइ' ति पडिनियत्तो वेपण । पत्तो एयं निउअं, खीण्णयाए वेयागमणेण वीस मणनिमित्तं ओइण्णो इहई, कयं चलणसोयं, उवविट्ठो कुरवपायवसमीवे, ठिओ मुहुत्तमेत्तं, उच्चलिओ य उज्जेणिं । सुमरिया गयणगामिणी विज्जा, नाव अहिणवगिहीयत्तणेण गमणसंभमेण य विसुमरियं १० मेयं । तओ सा न वह त्ति उप्पायनिवाए करेमि " ॥
धरणेण भणियं । " भो एवं ववत्थिए को इह उवाओ " ।
हेमकुण्डलेण भणियं । “नत्थि उवाओ । अओ चेव 1 रायउत्तविणाससङ्कार उत्तम्मद मे हिययं, पणस्सर १५ मे मई । सव्वहा न अप्पपुणाण समीहियं संपज्जइ त्ति दढं विमणो म्हि " ।
धरणेण भणियं । “भो अत्थि एस कप्पो, जं सा अन्नस्स समक्खं पढिज्जइ " ।
अत्थि " ।
जइ एवं, ता पढ; कयाइ
हेमकुण्डलेण भणियं ।
धरणेण भणियं । अहं ते पयं लहामि " ।
66
66
༥
३५ दृष्टप्रत्यया दृष्टः प्रत्ययः
तस्याः ओषध्याः प्रयोगस्य साफल्य यस्याः सा दृष्टप्रत्यया ओषधिः । ३६ चरणशौचं पादप्रक्षालनम् ।
२०