________________
[समराइच्चकहाए रकरणेकलालसस्स सिरिविजयस्स । कुविओ सिसुवालो। आगओ जयसिरिविवाहनिमित्तं सिरिविजओ। तओ पारद्धे महाविभूईए विवाहमहूसवे निग्गया मयणवन्दणनिमित्तं समालोचिय विहाएणमवक्खन्द दाऊणं अवहरिया सिसुवालेण जयसिरी । उप्पाइओ कलयलो। मुणिओ वुत्तन्तो सिरिविजएणं । लग्गो मग्गओ' । समासाइओ सिसुवालो। आवडियमाओहणं । गाढपहारीकएणं च जेऊण सिसुवालं नियत्तिया
जयसिरी। पहारगरुययाए य सो महाणुभावो पाण१० संसए वट्टए। सा वि रायधूया 'न अहमेयंमि अक
यपाणभोयणे पाणवित्तिं करेमि' त्ति वामकरयलपणामियवयणपङ्कया अणाचिक्खणीयं अवत्थन्तरमणुहवन्ती दुक्खेण चिट्ठइ ॥
___एयं मे एत्थ कारणं' । तारण भणियं । 'ईइसो १५ एस संसारो । खेल्लणयभूया खु एत्थ कम्मपरिणईए
पाणिणो । ता अलं निव्वेएण' । तओ मए चिन्तियं । 'साहियं मे कल्लं चेव हिमवन्तपव्वयगयस्स दरिहरुग्गयं महोसहिमवलोइऊण गन्धव्वरइनामेण गन्ध
व्वकुमारेण मम वयंसएण । जहा, भो हेमकुण्डल, २० सञ्चो खु एस लोयवाओ, जं अचिन्तो हि मणिम
न्तोसहीण पभावो त्ति, जओ एकाए ओसहीए सो पहावो, जेण विदारियट्ठी वि खग्गाइपहारो इमीए पक्खालणोयएणं पि पणट्ठवेयणं तक्खणा चेव रुज्झइ ३० विभातेन प्रभातेन अवस्कन्दं सहसा अभिपातं दत्त्वा । ३१ मागओ पश्चात् । ३२ क्रीडनकभूताः खलु अत्र कर्मपरिणत्या प्रामिनः । ३३ दरीगृहोद्गतं गुहायाभुत्पन्न । ३४ विदारितास्थी विदारितं अस्थि यस्य सः ।