________________
छट्ठो भवो] सपरिवाराओ वहूओ, मिलियाओ य एएसिं। पइदिणपयाणएहिं च गच्छमाणाणं अइक्कन्ता कइवि दियहा ।। __अन्नया य परिवहन्ते सत्थे दिट्ठो धरणेण एगंमि वणनिउजे अच्चन्तसोमरूवो उप्पायनिवाए करेमाणो विजाहरकुमारओ। गओ तस्स समीवं । पुच्छिओ य ५ एसो। 'भो किंनिमित्तं पुण तुमं असंजायपक्खो विय गरुडपोयओ मुहवियारोवलक्खिजमाणनहङ्गणगमणूसुओ विय उप्पायनिवाए करेसि। आचिक्ख, जइ अकहणिजं न होइ”। ___ तओ ' अहो से भावनुयया,२७ अहो आगई, अहो १० वयणविन्नासो' त्ति चिन्तिऊण भणिय विजाहरेण । " भो, सुण । अहं खु वेयपव्वए अमरपुरनिवासी हेमकुण्डलो नाम विजाहरकुमारो अणब्भत्थविजो सयनिओयपरो८ तत्थेव चिट्ठामि, जाव समागओ तायस्स परममित्तो विज्जुमाली नाम विज्जाहरो। १५ भणिओ य ताएण । 'कुओ तुमं, कीस वा विमणदुम्मणो दीससि । तेण भणियं । 'विझाओ२९ अहं । विमणदुम्मणत्ते पुण इमं कारणं । दिट्ठो मए विझाओ इहागच्छमाणेण उजेणीए निव्वेयकारणं । तारण भणियं । 'कीइसं निव्वेयकारणं'। विज्जुमालिणा २० भणियं । 'सुण -
अत्थि उज्जेणीए सिरिप्पहो नाम राया। तस्स रूविणि व्व कुसुमाउहवेजयन्ती जयसिरी नाम धूया। सा य पत्थेमाणस्स वि न दिन्ना कोङ्कणरायपुत्तस्स सिसुपालस्स, दिन्ना इमेण वच्छेसरसुयस्स परोवया- २५ २६ उत्पातनिपातान्। २७ भावज्ञता। २८ शतनियोगपरः शतकार्यव्यापृतः । २९ विन्ध्यतः विन्ध्यपर्वतात् ।