________________
[समराइचकदार चारिएहिं भणियं । “ अलमेइणा अभिनिवेसेण" | धरणेण भणियं । " न अन्नहा मे निव्वुई होइ"। चारिएहिं भणियं । “पउरामेत्थ पमाणं"। धरणेण भणियं । “निवेएह पउराणं"। देवनन्दिणा भणियं । “जुत्तमेयं, को एत्थ दोसो"।
तओ निवेइयं पउराणं । बहुमयं च तेसिं । सद्दाविया य तेसिं जणणिजणया । साहिओ वुत्तन्तो, बहुमओ य तेसि पि । तओ काराविया सवहं 'न तुब्भेहि
एपसिं संवाहणा कायव्वा' सद्दाविया धरणदेवनन्दी। १० समप्पियं पत्तेयं५२ तेसिं पश्चदीणारलक्खपमाणं भण्ड
मोल्लं । कयं च ववत्थापत्तयं "जो चेव एएर्सि संवच्छरब्भन्तरे अहिययरदविणजाएण पोरुसं पयडइस्सइ, तस्सेव सन्तिएण रहवरेण गन्तव्वं, न इयरस्स'।
दिन्ना य णेहिं सहत्था। मुद्दियं पत्तयं । छूढं "पउ१५ रभण्डारे। निग्गया नियपरिवारपरिवारिया महया
चडयरेण२५ धरणदेवनन्दी; गेण्हिऊण जहोचियं भण्डं पयट्टा देसन्तरं, एगो उत्तरावहं, अवरो पुव्वदेसं । ____एत्थन्तरंमि चिन्तियं लच्छीए। “दीहाणि
देसन्तराणि; सुहेण विओओ, दुक्खेण समागमो; ता २० न-याणामो, अन्तराले किमहं पाविस्सं ति । अवावाविओ चेव विउत्तो खु एसो"। गया य सत्थवाहपुत्ता एगं पयाणयं । पेसियाओ य एएसिं बन्धुदत्तपञ्चनन्दीहिं सरीरठिइनिमित्तमालोचिय आउच्छिऊण नयरिमहन्तए
२२ प्रत्येकम् । २३ व्यवस्थापत्रकम् । २४ क्षिप्त । २५ जनसमूहेन ।