________________
छट्ठो भवो ]
वा काराविओ धम्माहिगारो। केण वा अब्भुद्धरिओ विहलवग्गो । केण वा परिओसिया जणणिजणया। ता किमेइणा निरत्थएण बहुजणोवहसणिज्जेण अहोपुरिसियापारण चेट्ठिएणं । अओ उवसंहरह एयं, ओसारेह नियनियथामाओ चेव पिट्ठओ रहवरे किमन्नेणं' ५ ति । एवमालोचिऊण 'इणमेव तुब्भेहिं ते वत्तव्व' त्ति भणिऊण विसजिया वयणविन्नासकुसला, धम्मत्थविसारया, परिणया वओवत्थाए, निवासी उवसमस्स, इहपरलोयावायदंसगा, सुट्ठिया धम्मपक्खे, सयलनयरिजणबहुमया, चत्तारि चारिया" । गया ते तेसिं १० समीपं । अब्भुट्ठिया'" य जेहिं । अणुसासिया चारिएहिं । साहिओ पउराहिप्पाओ। सोहणं ति परितुट्टो देवनन्दी । 'असोहणं' ति लजिओ धरणो ।
. भणियं च तेण । “ भो भो महन्तया, जं तुब्भे आणवेह, तमवस्स मए कायव्वं । किं तु पडिबोहिओ १५ अहं तुब्भेहिं, लजिओ य अत्तणो चेट्ठिएणं, महई मे ओहावणा,८ आमगब्भपायं च मन्नेमि अत्ताणयं । ता एवं मे अणुग्गहं करेह । ओसारिजन्तु एए रहवरा । गच्छामो य अम्हे इओ अजेव देसन्तरं । तओ संवच्छरेण जो चेव णे पहूयं दविणजायं विढविऊण२० २० इहागच्छिय अहियं सप्पुरिसचेट्ठियं करेस्सइ, तस्सेव सन्तिओ' रहो इमीए चेव तेरसीए पविसिस्सइ पा निक्खमिस्सइ वा" ॥
१५ विह्वलवर्गः दुःखव्यप्रजनाः । १६ चारिकाः जनसमुदायस्य प्रधानपुरुषाः । १७ अभ्युत्थिताः सम्मानयितुं उत्थिताः । १८ अपभावना अनादरः । १९ आमगर्भप्राय अपक्वगर्भसमान । २० समुपायं । २१ 'सन्तिओ' इति सम्बन्धार्थदर्शकः शब्दः ।