________________
छट्ठो भवो ] - म वि विहलन्तसरीरा गच्छन्ति पयं पि केसरिणो॥॥
सो खु केसरी आगओ त्ति आयण्णिय घेत्तूण कोदण्डं कण्णियसरं च एगागी चेव निग्गओ पल्लीओ। न दिट्ठो य णेण नग्गोहपायवन्तरिओ केसरी। गओ तस्स समीवं । गहिओ य णेण पट्टिदेसे । वावाइओ ५ तेण वलिऊण कट्टारएण८ केसरी। तेण वि य से तोडियं उत्तिमङ्गखण्डं । तओ सो 'नत्थि मे जीवियं' ति मन्नमाणो जलणपवेसं काउमारद्धो। मुणिओ से एस वुत्तन्तो गेहिणीए । तओ सा वि आवन्नसत्ता तं चेव काउं ववसिया, वारिया वि पल्लीवइणा न १० विरमइ ति । तओ तेण पेसिया अम्हे तीए संधारणत्थं पिउणो से आणयणनिमित्तं । वीररसपहाणो खु सो सयणवच्छलो य । ता न-याणामो, किं पडिवजिस्सइ त्ति । महादुक्खपीडिया असमत्था य धरिउं इमं सोयाइरेयं अविजमाणोवाया य पडिवजिऊण १५ इत्थियाभावं केवलं रुयम्ह" ॥
धरणेण भणियं । “ भद्दा, अलं सोएण । दंसेहि मे पल्लोवई । कयाइ जीवावेमि अहयं "॥
तओ चलणेसु निवडिऊण हरिसवसुप्फुल्ललोयणेहिं जंपियं सवरेहिं “ अज, एवं तुमं देवावयारो २० विय आगईए । ता तुम चेव समत्थो सि देवं समासासेउं । अन्नं च । जइ अम्हेसु अणुग्गहबुद्धी अजस्स, ता तुरियं गच्छउ अजो; मा तस्स महाणुभावस्स अच्चाहियं भवे । तओ घेत्तूण विजाहरविइण्णं
३८ ‘कटारअ' खडः ।