________________
[ समराइश्वकहाप
वासिपाहि । जाव न जंपइ त्ति, तओ ' अहो से कवडवेसो ' त्ति अहिययरं कुविएहिं पाविओ वज्झथामं ति । निहया सूलिया । उक्खित्तो मुणिवरो । आघोसियं चण्डालेणं । 'भो भो नायरा, एपण समणवेस५ धारिणा परदव्वावहारो कओ त्ति वावाइज्जइ एसो; ता अन्नो वि जइ परदव्वावहारं करिस्सइ, तं पि राया सुतिक्खेणं दण्डेण एवं चेव वावाइस्सइ ' त्ति । भणिऊण मुक्को एसो भययं चण्डालेहिमुवरि लियाए । तव पहावेण धरणितलमुवगया सूलिया, न १० विद्धो खु अहासन्निहियदेवयानिओपणं निवडिया कुसु
वुट्ठी | 'जयइ भयवं धम्मो ' ति उट्ठाइओ कलयलो । साहियं नरवइस्स । संजायपमोओ य आगओ राया। वन्दिओ णेण भयवं । पुच्छिओ विम्हियमणेणं । 'भयवं, कह पुण इमं वत्तं ' ति । न जंपियं भयवया । भणियं १५ मन्तिणा । ' देव, वयविसेससंगओ खु एसो, कहमि - याणि पि मन्तइस्सइ । ता तं चैव सत्थवाहघरिणि सद्दावेऊण पुच्छेह ' ।
૮૦
तओ पेसिया दण्डवासिया । जणरवाओ इमं वइयरं आयfण्णऊण पलाणा एसा, न दिट्ठा दण्डवा२० सिएहिं । निवेश्यं च राइणो । 'देव, पलाणा खु एसा, न दीसए गेहमाइएसुं ' । भणियं च णेणं । ' अरे सम्म गवेसिऊणं आणेह ' । गया दण्डवासिया । गविट्ठा आरामसुन्न देवउ लाइ एसुं । न दिट्ठा एसा । दिट्ठो य कुओइ एयमायणिय एयवइयरेणेव पलायमाणो सुव२५ यणो । गहिओ दण्डवासिएहिं, आणीओ नरवइसमीवं । निवेइयं राइणो । 'देव, नत्थि सा तामलिती ; एसो य किल तीए भत्तारो त्ति, दिट्ठो य पला