________________
छट्ठो भवो]
यमाणो, गहिओं अम्हेहि; संपयं देवो पमाणं' ति । निरूपिओ"सुवयणो, भणिओ य एसो। 'भद, कहिं ते घरिणि' त्ति । तेण भणियं । 'देव, न जाणामि'। राइणा भणियं । ‘ता कीस तुमं पलाणो' त्ति । सुवयणेण भणियं । ' देव भएण'। राइणा भणियं । 'कुओ ५ निरवराहस्स भयं'। सुवयणेण भणियं । 'देव, अस्थि अपराहो'। राइणा भणियं । 'को अघराहो'। सुवयणेण भणियं । 'देव, तहाविहकलत्तसंगहो' त्ति । राइणा भणियं । 'भो अभयमेव तुज्झ । ता साहेहि अवितहं, को उण भयवओ तीए य पइयरो' ति । १० निरूविओ सुवयणेण भयवं, पञ्चभिन्नाओ य जेणं । तओ महापुरिसचरियविम्हयक्खित्तहियएणं बाहोल्ललोयणं जंपियमणेणं । 'देव, अणाचिक्खणीओ घइ. यरो, ता ण सक्कुणोमि आचिक्खिउं२४४। राइणा भणियं । 'भह, ईइसो एस संसारो, किमेत्थ अपुल्वयं १५ ति; ता साहेउ भद्दो'। सुवयणेण भणियं । ' देव, जइ एवं, ता विवित्तमाइसउ देवो'। ती राइणा पुलोइओ४५ परियणो ओसरिओ य । तओ धरणदसणसंजायपच्छायावेण जंपियं सुवयणेणं । 'देव, पायकम्मी अहं पुरिससारमेओ,२४६ न उण पुरिसो' त्ति । निधे- २० इयं देवस्स । 'पुरिसो खु देव अकजायरणधिरओ सच्चाहिसन्धी कयन्नुओ परलोयभीरू परोवयारनिरओ य हवइ, जहा एस भयवं' ति। राइणा भणियं । 'कहमेवंविहो पुरिससारमेओ हवइ ति, ता पत्थुयं भणसु'। तओ साहिओ सुवयणेणं दीपदसणाइओ २५
२४४ शक्नोमि भाचष्टुम् । २५५ प्रलोकितः दृष्टः । २४६ पुरुषसारमेयः । पुरुषेषु सारमेयवदधमः ।