________________
छट्ठो भवो ]
७९
विहारपडिमं । गामे एगराएण नगरे पञ्चराएण' -२४१ य विहरमाणो समागओ तामलिति । ठिओ पडिमाए ।
इओ य सा लच्छी देवउरनिव्वासिया गवेसाविया सुवयणेण, दिट्ठा य नन्दिवद्भणाभिहाणसन्निवेसे, घडिया य णेणं । तओ सो तं गहेऊण गओ निय- ५ यदीवं ॥
अइक्कन्तो कोइ कालो । पुणो आगओ तामलितिं । ठिओ बाहिरियाए । दिट्ठो य सो रिसी उज्जाणमुवगयाए कहवि लच्छीए, पञ्चभिन्नाओ य णाए । तओ गरुययाए कम्मपरिणामस्स वियम्भिओ से कोवाणलो । १० आहया विय वज्जेणं । चिन्तियं च णाए । " अहो मे पावपरिणई, पुणो वि एसो दिट्ठोत्ति । ता इमं पत्थ पत्तयालं । ठवेभि एयस्स समीवे छिन्नकङ्कणं कण्ठाहरणं, ' अहो मुट्ठा मुठ्ठ' त्ति करेमि कोलाहलं । तओ विवित्तया २४२ उज्जाणस्स दरिसणेण कण्ठाह- १५ रणस्स संभावियचोरभावो चण्डसासणेण राइणा वावाइज्जिस्सइ त्ति । गहिया य सुए भिक्खुरूवधारिणो सलोत्ता तक्करा वावाइया य । ता 'लिङ्गिणो वि चोरियं करेन्ति ' समुप्पन्ना पसिद्धि” त्ति । चिन्तिऊण संपाडियमिमीए । धाविया आरक्खिया गहिओ २० सो रिसी । बोल्लाविओ तेहि य जाव न जंपत्ति, गवेसियं कण्ठाहरणं; दिट्ठं च नाइदूरे । तओ 'छिन्नकङ्कणं ' ति सहिया नायरजणवया । साहियं नरवइस्स । 'अहो अउव्वो तक्करो' त्तिविम्हिओ राया । भणियं च णेणं, 'निरूविऊण ववाह ' त्ति । पुच्छिओ दण्ड- २५
२४३
२४१ पंचरात्रेण । २४२ विविक्ततया । २४३ श्वः ।