________________
७०
[समराइचकहाए
सव्वसारं । भणियं च णेण । ' अवहर एयं वेयणं' । पउत्ताइं ओसहाई; न जाओ से विसेसो । पञ्चक्खाओ घेजेहिं । तओ वेयणाइसयमोहिएण भणियं । ' न चएमि एयं अणेगतिव्ववेयणाभिभूयं दिवसमेत्तमवि सरीरगं ५ धारेउं । ता देह मे कट्ठाणि, पविसामि जलणं' ति।
एयं सोऊण विदाणा बन्धवा, मुच्छियाओ पत्तीओ, परोविओ परियणो ।
___ एत्थन्तरमि सो देवो सबरवेज़रूवं काऊण गहियगोणत्तओ°१५ आगओ कोसम्बि । उग्घोसियं च णेणं १० अरहदत्तघरसमीवे । 'अहं खु सबरवेजो फेडेमि
सीसवेयणं, सुणावेमि बहिरं, अवणेमि तिमिरं, पणासेमि खसर;२१६ उम्मूलेमि मलवाहिं, समेमि सलं, मासेमि उयरं' ति। एयं सोऊण सहिओ सबहूमाणं ।
भणिओ य से परियणेणं । 'भद्द अवणेहि इमस्स १५ महोयरं; जं मग्गियं दिजइ' त्ति ।
तेण भणियं । “धम्मवेजो अहं, न उण अत्थलोलुओ; ता अलं मे अत्थेणं । किं तु किच्छसज्झो एस वाही, न सुहेणं अवेइ । एत्थ खलु परिहरियव्वं
नियाणं, सेवियव्वो पडिवक्खो। नियाणं च दुविहं २० हवइ, इहलोइयं पारलोइयं च । तत्थ इहलोइयं अप
च्छासेवणजणिओ१७ वायाइधाउक्खोहो, पारलोइयं पावकम्मं । तत्थ 'इहलोइयं पि न पारलोइयसंबन्धमन्तरेणं' ति पारलोइयं परिहरियव्वं ति। तत्थ वि पहाणभावओ मिच्छत्तं । परिहरिए य तंमि समुप्पन्न
२१५ ‘गोणत्त' भिषजः शस्त्ररक्षणार्थ पटपिण्डिका । २१६ 'खसर' कण्डूप्रधानो रोगविशेषः । २१७ अपथ्यासेवनजनितः ।