________________
छट्ठो भवो ]
सम्मत्तभावेण पइदिवसमेव आसेवियव्वाई नाणचरणाई, काव्वो पढमचरिमपोरुसीसु चित्तमलविसोहणो जिणवयणसज्झाओ, सोयव्वो बिइयपोरुसीए हियाहियभावदंसगो तस्स अत्थो, मणवयणकायजोगेहिं न हिंसियव्वा पाणिणो, न जंपियव्वमलियं, न गेण्हिय- ५ व्वमदत्तयं, न सेवियव्वमबम्भं, न कायव्वो मुच्छाइपरिग्गहो, न भुजियव्वं रयणीप, खायव्वा खन्ती, भावियव्वं मद्दवं वज्जणिजा माया, निहणियव्वो लोहो, हिण्डियव्वं अपडिबद्वेणं, वसियव्वं सेलकाणजाणेसु, वज्जियव्वो आरम्भो, भवियव्वं निरीहेणं । १० एवं च भो देवाणुप्पिया, अवेइ भवजलोयरं पि, किमङ्ग पुण पयं इहलोयमेत्तपडिबद्धं " ॥
२१८
७१
तओ परियणेण चिन्तियं ' मरणाओ वरमिमं ' ति । भणिओ य एसो परियणेण । 'भो अरहदत्त, अलं मरणेणं, एयं करेहि 'त्ति । तओ 'मरणाओ वि १५ एयमहिययरं, तहावि का अन्ना गइ ' त्ति चिन्तिऊण जंपियमणेणं ' जं वो रोयइ 'ति ।
सबरवेंज्ज्ञेण भणियं । 6 जइ एवं, ता पेच्छ मे वेजसत्तिं । इयाणि चेव पन्नवेमि; किं तु निच्छिपण होयव्वं, न दायव्वो मोहपसरो, न सोयव्वमकल्लाण- २० मित्ताणं, न कायव्वा कुसीलसंसग्गी, न बहुमन्नियव्वं इहलोयवत्थं, न मोत्तव्वो अहं, न खण्डियव्वा मम आणत्ती' । पडिस्सुयमणेणं । तओ आलिहियं वेजेण मन्तमण्डलं, मिलिओ नयरिजणवओ, ठाविओ मण्डलंमि अरहदत्तो, सव्वजणसमक्खमेव अहिमन्तिऊण २५
२१८ मूर्च्छादिपरिग्रहाः । मूर्च्छा आसक्तिः मोहः ।