________________
छट्टो भवो ]
णेण जिणभासिओ धम्मो, न परिणओ य तस्स । पुणो वि साहिओ, पुणो वि न परिणओ त्ति । एवं च अइक्कन्तो कोइ कालो । पुणो वि कहिओ असोग - दत्तेण पुग्वभववइयरो, न परिणओ य अरहदत्तस्स । भणिओ य णेणं असोगदत्तो । 'किमिमिणा पलविएणं ' ति । तओ सो एयवइयरेणेव ' अहो सामत्थं कम्मपरिणईए' त्ति चिन्तिऊण समावन्नं समणलिङ्गं । अरहदत्तेण वि य परिणीयाओ चत्तारि सेट्ठिदारियाओ । भुञ्जमाणस्स पवरभोए अइक्कन्तो कोइ कालो ॥
६९
२१०
२०९
तओ परिवालिऊणमणइयारं सामण्णं अहाउयस्स १० खपण देवलीयमुवगओ असोयदत्तो । सुयं च णेणं, जहा असोगदत्तसमणगो पञ्चत्तमुवगओ त्ति । तओ समुब्भूओ अरहदत्तस्स सोगो । कयं उद्धदेहियं । समुत्पन्नो य सो बम्भलोए । दिन्नो उवओगो, विन्नाओ य ओहिणा"" अरहदत्तवइयरो । आभो- १५ इयं २१२ च णेणं ' न एस एवं पडिबुज्झइ 'ति । पत्थुओ उवाओ । अयण्डंमि चेव समुप्पाइओ से वाही । संजायं जलोयरं, परिसुक्काओ भुयाओ, सृणं चलणजुयलं, मिलाणाई लोयणाई, जड्डिया जीहा, पणट्ठा निद्दा, उवगया अरई, समुब्भूयां महावेयणा | २१३ विसण्णो य एसो । सद्दाविया वेज्जा । उवन्नत्थं '
.०१४
२०९ और्ध्वदेहिकं मरणोत्तरक्रियाम् । २१० उपयोगः चैतम्यविशेषः । २११ अवधिः कश्चित् ज्ञानप्रकारः येन त्रिकालज्ञानं प्राप्यते । २१२ आभोगित ज्ञातम् । २१३ संजातं जलोदरं, परिशुष्कौ भुज, शूनं चरणयुगलं, म्लाने लोचने, जडीभूता जिह्वा, प्रणष्टा निद्रा, उपगता भरतिः, समुद्भूता महावेदना । उपन्यस्तम् ।
२१४