________________
।
॥ सरस्वती-भक्तामरम् ॥ 'श्रीहर्ष'-'माघ'-'वर' 'भारवि'-'कालिदास'
_ 'वाल्मीकि'-'पाणिनि'-'ममट्ट' महाकवीनाम् | साम्यं त्वदीयचरणाब्जसमाश्रितोऽयं
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ||८|| विद्यावशा-रसिकमानस-लालसानां
__ चेतांसि यान्ति सुदृशां धृतिमिष्टमूर्ते!। त्वय्यर्यमत्विषि तथैव नवोदयिन्यां
__ पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥ त्वं किं करोषि न शिवे ! न समानमानान्
त्वत्संस्तवं पिपठिषो विदुषो गुरूहः । किं सेवयन्नुपकृतेः सुकृतैकहेतुं
'भूत्याश्रितं य इह नात्मसमं करोति? ||१०|| यत् त्वत्कथामृतरसं सरसं निपीय
मेधाविनो नवसुधामपि नाद्रियन्ते। क्षीरर्णवार्ण उचितं मनसाऽप्यवाप्य TET
क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ||११|| जैना वदन्ति वरदे ! सति ! साधुरूपां
त्वामामनन्ति नितरामितरे 'भवानीम् ।। सारस्वतं मतविभिन्नमनेकमेकं
यत् ते समानमपरं न हि रुपमस्ति ||१२|| मन्ये प्रभूतकिरणौ श्रुतदेवि ! दिव्यौ
___त्वत्कुण्डलौ किल विडम्बयतस्तमायाम् । मूर्तं दृशामविषयं भविभोश्व पूष्णो
यद् वासरे भवति पाण्डुपलाशकल्पम् ||१३|| ये व्योमवातजलवह्निमृदां चयेन
___ कायं प्रहर्षविमुखांस्त्वद्दते श्रयन्ति । जातानवाम्ब ! जडताद्यगुणानणून् मां
कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ||१४||
१ ‘भूत्याऽऽश्रितं' इत्यपि सम्भवति । २ श्रुति । * *
༡ གtsཆེ༦ གའི མས་ནུབ་