________________
AALAAAASA
र बीजं सृष्टिसमुद्भवस्य जगतां शक्तिः परागीयते, के सा माता भुवनत्रयस्य हृदि मे भूयात् स्थिरा शारदा ||५||
तादात्म्येन समस्तवस्तुनिकरान्, स्याद् व्याप्य या संस्थिता, निर्व्यापारतया भवेदसदिवाशेषं जगद् यां विना। वीणा-पुस्तक-भृन्मरालललितं धत्ते श्च रूपं बहिः, पूजाहँ भुवनत्रयस्य विशदज्ञानस्वरूपाऽपि या ||६|| साक्षेपं प्रतिपन्थिनोऽपि हि मिथः पस्पर्द्ध कन्धोधुराः, सर्वे वादिगणा: स तत्वममलां यां निर्विवादं श्रिताः । विश्वव्यापितया नयापि समे लीना यदन्तर्गताः,
सार्हद्वक्त्रसुधातटाकविरला, वाग्देवता पातु माम् ||७|| र विश्वव्यापिमहत्वभागपिकवीन् हृत्पद्मकोशस्थिता, के या दुष्पारसमग्रवाङमय सुधाऽम्मोधिं समुत्तारयेत् | १ भित्वा मोहकपाटसम्पुटतरं धुत्वा प्रसत्तिं परां,
देयाद् बोधिमनुत्तरां भगवती श्रीभारती सा मम ||८|| इत्यानन्दचिदात्मिकां भगवती श्री भारती देवतां, शक्रालीमुनिसुन्दर स्तवगणै नूतक्रमा यः स्तुते। सर्वाभिष्ट सुखोच्चयैरविरतं स्फुर्जत्प्रमोदाद्वयो, - मोहद्वेषजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ||९|
। इति शारदास्तवाष्टकं सम्पूर्णम् ।
ba