________________
૧૧
अज्ञातकर्तृकम् श्री शारदाष्टकम् ।
शार्दू- स्नातस्या......
पा28. लि. L. म. प्रत न. १४१४० प्राग् वाग्देवी जगज्जनोपकृतये वर्णान् द्विपञ्चाशतं, “या वाप्सीन्निजभक्त दारकमुखे केदारके बीजवत् । तेभ्यो ग्रन्थ गुलुञ्छुकाः शुभफला भूताः प्रभूतास्तकान्, सैवाद्यापि परः शतान् गणयसे स्रक् स्फोटणच्छद्मतः ||१|| u . यै ातेति प्रात: प्रात तु ति र्वाग् मात, विद्या व्रात: स श्री सातस्तेषां जात: प्रख्यातः । ऐतां भ्रात भक्तया घ्रातः स्नेह स्नातः स्वाख्यातः, सेवस्वात श्चितृष्णातः शास्त्रेषु स्तान्निष्णातः ||२|| 1मी.31. शिक्षाच्छंदश्चकल्पः सुकलितगणितं शब्दशास्त्रनिरुक्ति, र्वेदा श्चत्वार इष्टा भुवि विततमते धर्मशास्त्रं पुराणम् । मीमां सान्वज्ञिकीर्ति त्वयि निचिति भतास्ताः षडष्टापि विद्या, स्तत्वं विद्या निषद्या किमुकीमसि धियां सत्रशाला विशाला ||३|| स्त्र०५२।. सुवृतरूप सकल: सुवर्णः, प्रीणन् समाशा अमृतप्रसूगीः । 'तमः प्रहर्ता शुभेषु तारके, हस्ते विधुः किं किमुपुस्तकस्ते ||४|| G५४ाति.. पदार्थसार्थ-दुर्घटार्थ-चित्समर्थनक्षमा, सुयुक्ति मौक्तिकैकशुक्तिरत्र मूर्तिमत्प्रमा । प्रशस्तहस्तपुस्तका-समस्तशास्त्रपारदा, सतां सका कलिन्दिका सदा ददातु शारदा ||५|| पंथयाभर. मन्द्रे मध्यैश्च तारैः क्रमततिभि रूहः कण्ठमूर्ध्वप्रवाहैः, सप्ता-स्वर्याप्रयुक्तैः सरगम-पधने त्याख्ययान्योन्यमुक्तैः । स्कंधे न्यस्य प्रबालं कलललितकलं कच्छपी वादयन्ती, रम्यास्या सुप्रसन्ना वितरतु वितते भारति ! भारती मे ||६स्त्र२५२२. भातो भातः श्रवणयुगले कुण्डले मण्डले वै, चांद्राकीये स्वतउत ततो निःसृतौ पुष्पदंतौ । श्रावं श्रावं वचन रचनां मेदुरीभूयचास्याः , सं सेवे ते चरणकमलं राजहंसाभिधानः ||७|| instru.