________________
वाचां लाभाय भक्त्या त्रिदिव युवतिभिः प्रत्यहं पूज्यपादे, - चंडे चंडीकराले मम मनसि सदा शारदा तिष्ठ देवी ||६||
नम्रीभूतक्षितीश-प्रवरमणिमुकुटो घृष्टपादारविंदे, पद्मास्ये पद्मनेत्रे गजगतिगमने हंसयाने विमाने । कीर्तिश्रीबुद्धि-चक्रे जयविजयजये गौरी गंधारियुक्ते, ध्येयं ध्येयं शरण्ये मम मनसि सदा शारदा तिष्ठ देवी ||७|| विधुज्ज्वालाप्रदीपं प्रवरमणीमयीमक्षमालां करा मे, रम्यावृत्ति र्धरित्री दिनमनुसततं मंत्रकं शारदं च।
नागेन्द्रैरिन्दचन्द्र र्दिवजमुनिजनैःसंस्तुता या च देवी, स कल्याणं सा च दीव्यं दिशतु मम सदा निर्मलं ज्ञान रत्नम् ||८||
करबदरसदृशमखिल-भुवतलं यत् प्रसादतः कवयः, र पश्यति सूक्ष्म मतयः सा जयति सरस्वती देवी ||९||
इति श्री महामंत्रगर्भितं सरस्वतीदेवी-स्तोत्रंसम्पूर्णम् ॥ મૂળમંત્ર :- સ્તોત્રની ૧ ગાથા પૂરી થાય એટલે ૨૧ વાર નીચેનો મંત્ર ગણવો સરસ્વતી દેવી પ્રસન્ન થાય. પ્રત્યેક ગાથાના અંતે ૨૧ વાર મંત્ર ગણવો.
ॐ नमो ही वद वद वाग्वादिनी परम महादेवी मम वक्त्रे स्थिरवास कुरु कुरु जडतामपहर जडतामपहर श्री श्री शारदादेवी अखिलवाक् प्रकाशिनी ह्रीं अर्ह ... हूँ ह्रीं ह्रीं शारदादेवी कल्लोलमहावाक्प्रकाशिनी * अस्मन्मुखे वासं कुरु कुरु क्ली अर्ह माँ ॐ वागदेवी जयं ह्रीं क्षाँ क्षी
अर्ह ही भारतीदेवी मम मुखे वासं कुरु कुरु षू जाँ वाग्देवी महादेवी वजे विद्या प्रकाशिनी ॐ ह्रीं श्रीं क्लीं ऐं अहँ ॐ हाँ ह्रीं हूँ हः ॐ ी ों → क्रां भ्रू भ्र: ॐ ह्रीं वं वं जूं धूं हः ॐ भारती सरस्वती ममवक्त्रे वासं कुरु कुरु स्वाहा ॥ २४ ॥थान अंत २१ वारगी प्रसन्न थाय.
१ वाचालाभिः स्वशक्त्या. । २ वृद्धि. । ३ ध्येया ध्येय स्वरुपे. । ४ प्रदीप्तां.,