________________
श्री मल्लिषेणाचार्यकृत-सरस्वती-मन्त्रकल्पः 17
१३ स्थाने त्रिमूर्लिख विश्वबीजं कस्तूरिकाद्यैर्वरभूर्जपत्रे | बाह्य वृतं रूपपतङ्गवेष्टयं सीमन्तिनीनां विदधाति मोहाम् ||५||
ईरञ्जिका ||३|| विष्णोः पदे समभियोजय रोषबीजं मानुष्यचर्मणि विषेण सलोहितेना कुण्डे प्रपूर्य खदिरज्वलनेन तप्तं शत्रोरकालमरणं कुरुतेऽविकल्पात्||५३।।
__ हूंरञ्जिका ||४|| भर्जेऽरुणेन सविषेण मकारबीजं हं स्थानके लिख मलीमलमूत्रेवेष्टयम् । मृत्पात्रिकोदरगतं निहितं श्मशाने दुष्टस्य निग्रहमिदं विदधाति यन्त्रम् ५४
मः यन्त्रं बिभीतफलके विषलोहिताभ्यां, मास्थानकेऽग्निमरुतोः प्रविलिख्य बीजम् । संवेष्टय वाजिमहिषोद्भवकेशपाशैः,
प्रेतालयस्थमचिरेण करोति वैरम् ||५५|| र्य: ६ अनलपवनबीजे वायुबीजं ससृष्टिं, चितिजगरकाका मेध्ययुक्तैर्विलेख्यम् । गगनगमनपक्षेणोद्यखण्डोध्वजानांपवनहतमरात्युच्चाटनं तद्विदध्यात् ||५६|
मः | ||५||
स्वल्पेन मानुषभुवा नृकपालयुग्मे पूर्वोदिताक्षरपदे विलिखेत् खबीजम् ।। क्ष्वेडारुणेन मृतकालयभस्मपूर्णे प्रोच्चाटयेदरिकुलं निहितं श्मशाने ||५७||
प्रेताम्बरे व्योमपदे विलेख्यं फडक्षरं निम्बनृपार्कक्षीरैः । सिद्धालये तन्निखनेत् क्षिपायां बम्भ्रम्यते काक इवारिरुाम् ||५८||
फट् ९ कूटं फडक्षरपदे लिखेत्कुङ्कुमाद्यैर्भूर्ये वषट्पदयुतं मठितं त्रिलोहै: । पुंसां स्वबाहुकटिकेशगले धृतानां सौभाग्यकृद् युवतिभूपतिवश्यकारि ॥५९||
क्ष वषट् । १० क्षस्थानकेऽथलिखितंहरितालकाद्यैरिन्द्रं शिलातलपुटे क्षितिमण्डलस्थलम्। सूत्रेण तत् परिवृतं विघृतं धरायां कुर्यात् प्रसूतिमुखदिव्यगतेर्निरोधम्||६०||
लं ११ रञ्जिका द्वादशयन्त्रोद्धारः ॥ अजपुटं लिखेन्नाम ग्लौं क्षं पूर्णेन्दुवेष्टितम् । - वजाष्टकपरिच्छिन्नमग्रान्तब्राह्मणाक्षरम् ॥ ६१ ॥
१ क्षपायां | २ लिख । ३ सितातल । ४ पुटे । ५ ग्लौँ ।