________________
श्री मल्लिषेणाचार्यकत-सरस्वती-मन्त्रकल्पः 335 ॐ ह्रीं आँ क्रौं ह्रीं क्षीं ह्रीं क्ली ब्लू द्रां द्रीं ॐ कामिनी रञ्जय होममन्त्रं यस्या लिखेच्चात्मकरेऽपसव्ये | सन्दर्शयेत् सा स्मरबाणभिन्नाद्भुतं भवत्यत्र किमस्ति चित्रम् ॥४१|| विनयं चले चलचित्ते रतौ मुञ्चयुग्मं होमम् । द्रावयत्यबलां बलाल्लक्षेणैकेन जाप्येन ||४२।। सिन्दूरसन्निभं पिण्डमैवलक्षरनिर्मितम् । ध्यातं सबिन्दुकं योन्या द्रावयत्यबलां बलात् ||४३|| सम्पिष्टोतप्तिकामूलं जलशौचं स्वरेतसा | भर्तुर्ददाति या षण्डं साऽन्यां प्रतिकरोति तम् ||४४| 'मर्दयेत् पिप्पलाकामं सूतकेन कुरुण्टिका ।
क्षीरेण मधुना सार्धं लिङ्गलेपोऽबलास्मरः ||४५|| का मधुकर्पूरसौभाग्यं पिप्पिलीकामसंयुतम् ।
द्रावयत्यङ्गनादर्प लिङ्गलेपनमात्रतः ॥४६| एरण्डतेलं फणिकृत्तियुक्तं सन्मातुलिङ्गस्य च बीजमिश्रम् | / धूपं च दद्यादतिहर्म्यमध्ये स्त्रीमोहनं ज्ञानविदो वदन्ति ||४७|| क्ली काररुद्धं लिख कूटपिण्डं नामान्वितं द्वादशपत्रपद्मम् । ब्रह्मादिहोमान्तपदेन युक्ताः पूर्वादिपत्रेषु जयादिदेव्यः ||४८||
ॐ जये स्वाहा । ॐ विजये स्वाहा । ॐ अजिते स्वाहा । ॐ * अपराजिते स्वाहा ।
जभमहपिण्डसमेता जम्माद्याः प्रणवपूर्वहोमान्ताः ।। सद विदिगदलेषु योज्याः स्मरबीजं शेषपत्रेषु ||४९||
ॐ म्ल्वएँ जम्मे! स्वाहा ! ॐ भल्वयूँ मोहे ! स्वाहा ! ॐमल्व स्तम्मे ! स्वाहा । ॐ हम्ल्वयूँ स्तम्मिनी स्वाहा | शेषपत्रेषु क्लीं।
त्रिधा मायया वेष्टितं क्राँनिरुद्धं लिखेद् रोचनाकुङ्कुमैर्भूर्यपत्रे । मधुस्थापितं वेष्टितं रक्तसूत्रैर्वशं याति रम्भापि सप्ताहमध्ये ||५०ll
क्लीरञ्जिका ||१|| यन्त्रं तदेव विलिखेद् वनिताकपाले गोरोचनादिभिरनंगपदे त्रिमूर्त्तिम् ।। सन्ध्यासु 'सप्तदिवसंखदिराग्नितप्तांदेवाङ्गनामपिसमानयतीहनाकात् ||१||
हीरञ्जिका ||२||
१ कौ । २ लिखित्वाऽत्मकरे । ३ चलवित्ते । ४ सम्पिष्टौ । ५ दिवसे ।