________________
2 श्री मल्लिषेणाचार्यकृत-सरस्वती-मन्त्रकल्पः ।। - नाम त्रिमूर्तिमध्यस्थं क्लीं' क्रॉ दिक्षु विदिक्षु च ।
बहिर्वह्निपुटं कोष्ठष्वाँ जम्भे ! होममालिखेत् ||३२|| १. मोहापि च तथा ग्रान्त ब्राह्मब्लँकारमास्थितम् ।
ॐ ब्लैं धात्रे वषट् वेष्टयान्तर्बाह्ये क्षितिमण्डलम् ||३३|| फलके भूर्यपत्रे वा लिखित्वा कुङ्कुमादिभिः । पूजयेद् यः सदा यन्त्रं सर्वं तस्य वशं जगत् ||३४|| वश्ययन्त्रम् ॥ मान्तं नामयुतं द्विरेफसहितं बाह्ये कलावेष्टितं तबाह्येऽग्निमरुत्परं विलिखितं ताम्बूलपत्रोदरे । लेखिन्यान्यमृताक्षकंट कभुवार्कक्षीरराजीप्लुतं
तप्तं दीपशिखाग्निना त्रिदिवसे रम्भामपीहानयेत् ||३५|| रेफद्वयेन सहितं लिख मान्तयुग्मं षष्ठस्वरस्वरचतुर्दशबिन्दुयुक्तम् । म बाह्ये त्रिवह्निपुरमालिखचैतदन्तः पाशत्रिमूर्तिगजवश्यकरैश्व वेष्टयम् ||३६||
पुरं हिरण्यरेतसो विलिख्य तबहिः पुनः । करोतु मन्त्रवेष्टनं ततोऽग्निवायुमण्डलम् ||३७| तद्यथा - ॐ आँ ह्रीं क्रॉ म्ल्वय्ग्यूँ जम्मे ! मोहे ! रररर घे घे सर्वाङ्गं दह दह देवदत्ताया हृदयं मम वश्यमानय हृीं यं वौषट् || / तं ताम्बूलरसेन हेमगरलब्रह्मादिभिः संयुजा प्रेतावासनकपरैः प्रविलिखेत् ताम्रस्य पत्रेऽथवा ।।
अङ्गारैः खदिरोद्भवैः प्रतिदिनं सन्ध्यास सन्तापयेत् । - सप्ताहात् वनितां मनोऽभिलषितां मन्त्री हठादानयेत् ||३८||
संलिख्याष्टदलाब्जमध्यगगनं कामाधिपेनावृतं तत्पत्रेषु तदक्षरं प्रविलिखेद् पत्राग्रतोऽग्न्यक्षरम् । ब्लें पत्रान्तरपूरितं वलयितं मन्त्रेण वामादिना द्रां द्रीं ब्लू स्मरबीजहोमसहिते नैतज्जगत्क्षोभणम् ||३९|| जाप्यः सहस्त्रदशकं सुभगायोन्यामलक्तकं धृत्वा । विद्या नवाक्षरीया तयापसव्येन हस्तेन ।।४०||
११ की । २ ले । ३ कणक । ४ २ौं । ५ सं । ६ योनाबलक्तकं ।