________________
१०
gec
श्री मल्लिषेणाचार्यकृत-सरस्वती-मन्त्रकल्पः
भानूदये तिमिरमेति यथा विना वेडं विनश्यति यथा गरुडागमेन | तद्वत् समस्तदुरितं चिरसञ्चितं मे देवि ! त्वदीयमुखदर्पणदर्शनेन ||२०|| गमकत्वं कवित्वं च वाग्मित्वं वादिता तथा । भारति ! त्वत्प्रसादेन जायते भुवने नृणाम् ||२१||
सरस्वतीस्तवः |
जपकाले नमः शब्दं मन्त्रस्यान्ते नियोजयेत् । होमकाले पुनः स्वाहा मन्त्रस्यायं सदा क्रमः ||२२|| सवृन्तकं समादाय प्रसूनं ज्ञानमुद्रया । मन्त्रमुच्चार्य सन्मन्त्री श्वासं मुञ्चीत रेचनात् ||२३|| वाग्भवं कामराजं च सान्तं षान्तेन संयतम् । बिन्द्वोङ्कारयुतं मन्त्रं त्रैपुरं तन्निगद्यते ||२४|| ऐं क्ली दू हस नमः ।
श्वेतैः पुष्पैर्भवेद् वाचा शोणितैर्वश्यमोहनम् । लक्षजापेन संसिद्धिं याति मन्त्रं सहोमतः ॥२५॥ एक्ली हसौं । मन्त्रः ।
उष्माणामादिमं वीजं ब्रह्मबीजसमन्वितम् । लान्तं रान्तेन संयुक्तं मायावाग्भवबीजकम् ||२६|| स्ला ह्रीं ऐं सरस्वत्यै नमः ।
मन्त्र जपति यो नित्यं जातिकाकुसुमैर्वरैः । रविसङख्यसहस्त्राणि स स्याद् वाचस्पतेः समः ||२७|| सप्तलक्षाणि यो विद्यां मायामेकाक्षरी जपेत् । तस्य सिद्धयति वागीशा पुष्पैरिन्दुसमप्रभैः ||२८|| ह्रीं झं ह्रीं जलभूबीजैर्नाम यत् तत् स्वरैर्वृतम् । बाह्ये द्विषड्दलाम्भोजपत्रेषु सकलं नभः ||२९|| सान्तं सम्पुटमालिख्य इव हंसैर्वलयीकृतम् । अम्भःपुरपुटोपेतं सद्भूर्जे चन्दनादिभिः ||३०|| सिक्थकेन समावेष्टय जलपूर्णघटे क्षिपेत् ।
दाहस्योपशमं कुर्याद् ग्रहपीडां निवारयेत् ||३१|| शान्तिकयन्त्रम् ।
१ श्वास मुञ्चीत । २ मोहन ।